थे मनुस्मृति सेकंड चैप्टर ओनली | The Manusmruthi Second Chapter Only

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Manusmruthi Second Chapter Only by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
दवितीयोइध्याय: । ११ गर्भ शुद्ध करनेवाले हवनों ्रौर जातक, मुण्डन तथा यज्ञोपदबीत इन संस्कारोंस द्विजातियोंके गे और बीजका दोष मिट जाता है ॥ २७ ॥ स्वाध्यायेन त्रतैहमेखेविधेनेज्यया सुतेः । महायजैथ यज्ञेश्र ब्राह्मीयं क्रियत तनु ॥ २८ ॥ बेदाध्ययनेन । घ्तेमंघुमांसवजेनादिनियसे: । होमे:साबित्रचरुददोसादिसिः सार्यंप्रातहोसेश्व । त्रेविद्याख्येन च । घतेष्वप्राधान्यादस्य प्रथगुपन्यासः । इज्यया श्र- चर्यावस्थायां देवचिपितृतपंणरूपया । यदस्थावस्थायां पुब्नोत्पादनेन । महायशे: पश्च- ईमिबंहायज्ञा दिसिः । यज्लेज्योतिष्ोमा दिमि: । बाकी ब्रक्षप्राप्तियोग्येय॑ तनु: तन्वव- च्छिन्न आत्मा क्रियते । कर्मसह कतब्रह्मज्ञानेन सो क्षावासे: ॥ २८ ॥ बेदके पढ़ नेसे, त्रत सि, इवनोंसे, त्रैविद्य नाम ज्रतसे, देव-शऋषि-पितृ-तपंणसे, पुत्रोंति, मद्दायज् और यज्ञोंसे यह शरीर मोक्ष पानेके योग्य बनाया जा सकता हैं ।। २८ ॥ प्राडनाभिवधेनात्पुंसो जातकमे विधीयते । मन्त्रचत्पाशन चास्य हिरण्यमघुसापिषाम्‌ ॥ २8 ॥ नासिच्छेदनात्प्राक्‌ पुरुषर्य जातकमांख्यः संस्कारः क्रियते । तदा चाह्य सुचगृद्मो ्तमन्त्रे: स्वर्णसघुदता नां प्रादनस्‌ ॥ २९ ॥ पुरुषका जातकमं नाल काटनेसे पहिले करना कद्दा है भौर इस ( बालक ) को मस्‍्त्रो- चारण पूर्वक सुबणं, शहद भर घीका प्रादयन कराया जाता है ॥ २९ ॥ नामघेयं दचम्यां तु द्वादश्यां वाघ्स्य कारयेत्‌ । पुष्य तिथो मुहूर्त वा नक्षत्र वा गुणान्विते ॥ ३० ॥ जातकर्सेंति पूवेश्ठोके जन्मनः प्रस्तुतत्वाजन्सापेक्षयेव दृषमे द्वादशे वा5- इनि अस्य दिद्योनामधेयं रवयमसम्भवे कारयेत । झथवा-- आदोचे तु व्यतिक्रान्ते नामकर्म विधीयते । इति शट्भुवचना इशमे5हन्यतीते एकाददयाइ इति व्याख्येयस्‌ । तन्नाप्यकरणे प्रशस्ते तिथो प्रद्स्त एव सुहर्ते नक्षत्र च शुणवत्येव ज्यो तिषावगते कतंब्यम्‌ । वादा- ब्दोब्वधारणे ॥ ३० ॥ बालकका नामकरण जन्मसे दें या बारददवें दिन अथवा पुण्य तिथि या मुहू्तमें या किसी गुणयुक्त नक्षत्रमें करावे ॥ ३० ॥। मड्जरयं ब्राह्मणस्य स्पात््त्रियस्य बलान्वितम्‌ । वेद्यस्य धनसंयुक्त दाद्रस्य तु जुगुप्सितम्‌॥ ३१ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now