आपस्तंबकल्पसूत्रपरिचय | The Srauta Sutra Of Apastamba

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Srauta Sutra Of Apastamba by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
11 स्यायोप निबन्धनात्‌ मीमांसकैः केवरं यरा एव पीतम्‌, इति च वदन्तो (१-२३-६) वात्तैककाराः संप्रतिपन्नवेदा्वित्समतन्याय- निबन्धनरूपा मीमांसेति ; मीमांसकानां च बाह्यतार्किकतन्पामै- पविष्परतिबोधनाधिकारो महनेवारोपितदिशरसि, न तु परम- वैदिकपरिग्रहीतपथकद थन क्तव्यतापि इति च मन्यन्ते । सनातनधर्मासुष्ठानमागेनिष्ठाश्च अचुष्ठापकवचोघरन्दसामरस्य घीपरिभूषितहदयाः कल्पसूजव्यार्थातः - एवमानिष्ठन्ते ; तथाहि- तृतीयप्रञ्च--पिष्टेपफलीकरणहोमविषये --' अस्य दोमस्य आदित्यो देवता हृदयान्तरपुरुषो वा इति चृत्तिङृत्‌ रामाण्डारः । तुरीयपश्च - वनस्पतीञ्याभिराराधने करिष्यामीति इतिः; आदुतिभिराराधितत्वात्‌ इति च भाष्यकृत्‌ धूतैस्वामी । तुरीयप्रश्च-ज्योतिष्मतीष्टया यस्याश्िहोभाथसुद्धतोऽश्निरहु- तेऽच्चिदहोेऽचुगच्छति तस्योत्पत्तिः (भा.) यः पृ्वैमचुगत आहवनीयोऽच्चिः स एवायम्चिः योऽत्र देवताभूतोऽभ्चिः । पूवैमनुगतस्यावश्ाणस्थस्य ज्योतिर्मार विनष्टम्‌ । तज्राहवनीयाभ्चेः ज्योतिष्मतो विनश्रस्य देवतात्वेना- न्वयात्‌ । ` यदेवास्य ज्योतिः परा पतितं तदेवावश्न्धे ` इति विनष्टस्य ज्योतीरूपस्यादष्टात्मकस्य पतिसमाधानाथैयमिष्टिः इति तथवरत्तिः। तुरीये प्रक्ष -उपावरोदेति मच्छ उक्ते गाहपत्यादिरदैवताभूतोऽ- झिलकिकमुपसक्रामति इति भाष्यम्‌ । घष्टे प्रश्न--दोमेनाराध्य आदीर्सिरुपस्थानेन याचते , देवता कोपअंलड।. इति बूत्तिकत्‌ । षष्ठे प्रञ्च--नवानामग्रप्रापणे देवानाम्‌ , तदाम्रयणंक. इति धूतेस्वामिभाष्यस्‌ । सत्तमे पश्च-वेण्वदेवदाब्दनिवैचने--अचेदं प्रयोजनम्‌ आये- यत्यन्.टददद्दायेन अन्नधाख्यः परमात्मा यव्य इति ज्ञानम्‌ इति चसिः। 880एष्+, ४0, -. 0




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now