दशधर्मविशदविवेचनम | Dashadhrmavishadavivechanam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Dashadhrmavishadavivechanam  by आचार्य श्री अजितसागर - Aacharya Shri Ajitasagar

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य श्री अजितसागर - Acharya Shri Ajitasagar

Add Infomation AboutAcharya Shri Ajitasagar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
दशघमेविवेचनम्‌ उत्तमक्षमाघमं [घ] भावेन दुर्वच. सोढव्यम्‌ । प्रथवा कश्चिदधीः क्षा साधु ताडयति तदा साधुना चित्ते इति चिन्तन, श्रय कुधी मा हन्त्येव भ्रञ्जसा मत्रारान्‌ तु न हरति, प्रघक्षयाद्‌ं मेऽस्माल्लाभे एव जातौ न हानि जता । वातत्राय ववबन्धाद्ये मं पाप हरति स्फुट श्रत एव हानि स्तु अस्यैव मम तुं उज्जिता वृद्धिः । ्रथवा प्राग्भवे मयाऽय पुरुषस्ताडितस्ततोऽय मा ताडयति, श्रस्य कश्चिद्‌ दोषो न । बा प्राग्भवे म्यौ यत्‌ कृत तन्मयैव भुज्यते । तथा चोक्त प्राड मया यत्‌ कृत कर्म, तन्मयेवोपभुज्यते । मन्ये निमित्तमात्रोऽन्य ,. सुखद्‌-खोद्यतो जन ।।३०।। स्वय कृत कमं यदात्मना पुरा, फल तदीय लमतं णुभागुभ । परेण दत्त यदि लभ्यते स्फुट, स्वय करत कमं निर्थक तदा।३१। प्राग्‌ वाऽस्मिन्‌ वा विराध्यन्तिममहमवुधः, किल्विष यद्‌ बबन्ध, कर ततूपारतन्त्राद, त्न.वमयमदुता, म) भपन्‌ काममास्तन्‌ । निध्नन्‌ वा केन वाय, प्र मयरिखतःरयःथताऽवश्यभोग्य, ` भाक्त. मेऽ्येव योस्य, तदिति वितनृता, सवधाभ्यंस्तितिक्षाम्‌ ॥२२॥ ग्रत्रम दु खादिकारक निमित्तमाव्र मन्ये, चेन्‌ मदायमपि चित्त करोधाग्निसन्निधि व्रजेत्‌ नदाऽस्याज्स्य विदोमे को विश्चेषः । तथाचोक्त यदि प्रणममर्यादा, भित्वा स्प्यामि शत्रवे । उपयोग कदा ऽस्यस्यात्‌, तदा मे ज्ञानचक्षुषः ।३२।। यद्यहं क्रोघहालाहलाकान्त पुमास निविषीकतु मक्षमस्तहि चिरा भ्यस्तस्मभमावस्य क्रि फलमत साप्रतं कोघविष पिवामि ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now