था मालविकागनिमित्र | The Malavikagnimitra Ac 432

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Malavikagnimitra Ac 432 by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
घथमोडकः । ११ मिजनेषु राशां शतिः । अतोऽत्र मध्यखः पूज्यो भनितुम्ेति । सोदरा पुनरस्य अहणविष्वे विनष्टा । तदन्वेषणाय प्रयतिष्ये । अथवा, अवस्यमेव माधवसेनो मया पूज्येन मोचयितव्यः, श्रूयताम भिसंधिः । मौर्यसचिवं विुश्चति यदि पूज्यः संयतं मम इयालम्‌ । मोक्ता माधवसेनस्ततो मया बन्धनात्सद्ः ॥ ७ ॥ इति । राजा--(सरोषम्‌।) कथं कार्यविनिमयेन मयि ग्यवहरत्यनात्मन्ञः । वाहतक, प्रकृयमित्र: प्रतिकूढकारी च मे वैदर्भः । तदातव्यप्ष सितस्य पूर्वसंकस्पितसयन्मूखनाय वीरसेनमुखं दण्डचक्रमाज्ञापय । अमाल्यः- यदाज्ञापयति देवः । राजा--जथवा किं भवान्मन्यते । अमालयः--शाखदृष्टमाह देवः। अविराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूर्त्वात्‌ । नवसंरोपणरिथिकसतरुरिव करः समुद्धतम्‌ ॥ ८ ॥ राजा--तेन ह्यवितथं तश्नकारवचनम्‌ । इदमेव वचनं निमित्त- मुपादाय समुब्ोज्यतां सेनाधिपतिः । विदितं ननिविदयत्र का$रनुसंघेया । वुल्याभिजनेषु समानवंशोघरु । ज्ञातिष्वियर्थः ¦ राज्ञां कत्तिर्य्तनमीदययेवं विधेति यत्तन्ननु वो विदितमिति संबन्धः । अतोऽस्मात्डा- रणादच्रासिन्नये पूज्यो भवान्मध्यस्थः समो भवितुमर्हति । भस माधवसेनस्य सोदयौ पुनः खसा पुनभ्रहणवि्ठवे विनष्टा तिरोहिता । तदन्वेषणाय तखा अन्वे- पणाय गवेषणाय प्रयतिष्ये । अथवेति पक्षान्तरे । मोचयितन्यस्याजयथितव्यः । अभि- संपिर्निश्रयः । मौयेस चिवमित्यादि । पूज्यो भवान्संयतं त्वया निगञ्तिं मम द्यालं पल्लीभ्रातरं मौर्यसचिवं मौभेसचिवनामानं विभुखति यदि यजति चेत्‌ तत- स्तस्मात्कारणान्मथा सदयः सपदि माधवसेनो बन्धनान्िगलान्मोक्ता मुको भविता । युतैः कर्मणि छ्‌ । दति छिखिता्थसमा्तौ ॥ प्रङयमित्नरः खभावतः चतुः । अत्र भङृयमिन्रलवं च विषयानन्तरत्वादिति मन्तव्यम्‌ ॥ अदिराधिष्ठितेस्यादि । खष्टोऽथैः ॥ तेनारूढमूलत्वेन देतुना तच्छकारवचनमर्थराल्ञकारवचनमवितथं




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now