नामलिंगानुशासन अमरकोष | Naamalinganushasana Amarakosha

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Naamalinganushasana Amarakosha by अमर सिंह - Amar Singh

लेखक के बारे में अधिक जानकारी :

No Information available about अमर सिंह - Amar Singh

Add Infomation AboutAmar Singh

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१ प्रथमकाण्डम्‌ | (७) भूपैशः खण्डपरशुभिरीशो गिरो खडः । पूष्युंनयः कृत्तिवासाः पिनाकी प्रमथाधिषः३१४ उग्र! कपदी श्रीकण्ठः रितिकण्ठ; कपारधत्‌ । वामदेवो महादेवो विरूपाक्ष्िोचनः ॥३२॥ कृशाुरेताः सव्ञो धूजटिनीरलोहितः। हरः स्मरहरो भ्स्टपम्बकसिपुरान्तकः ॥ ३३ ॥ गह्मधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः । व्योमकेशो भवो भीमः स्थाणु रुद्र उमापतिः३४॥ कपडाऽस्य जटाञ्चटः पिनाकोऽजगवं धनुः । प्रमथाः स्युः पारिषद व्राह्मीत्याचास्तु मातरः ॥ विभूतिभूतिरेश्वयंमणिमादिकपष्टया । उभा कात्यायनी गोरी काटी दपदतीश्वरा ॥ ३६ ॥ भूतेशः ८ १२) ॥ खण्डपरुः | खण्डपश्ुःः अपि ॥ “खण्डपदरः पुराने दंकरे चुर्गेपिनि । खण्डामल्कमेष््ये कपारभरत्‌ (२५ ) | वामदेवः ॥ “वामं धने, हरे पुंसि कामदेवे पयोधरे ( २६ ) ॥ महादेवः (२७ ) विस्परक्षः ( २८ ) ॥ त्रिलोचनः (२९ ) ॥ ३२ ॥ इयाङुरेताः (३०) ॥ स््॑तः (३१) धूर्जटिः । :› || “जटिजयःः इति द्विरूपकोशः ॥ ( ३२ ) ॥ नीटलोदितः ॥ ( ३३ ) ॥ “ये नाशकम्द्रयोः वेध्वानरेऽपि च? ॥ द्टीरः अपि । श्हीरः कपर्दी शमिरः” इति संसारवर्तात्‌ । “हीरो वनने हेरे सष हीरा पिपषीदिकाश्रियोःः (३४) ॥ स्मरहरः ( ३५ ) ॥ सर्गः; ॥ ^ सग्यं: ” इत्यपि ( ३६ ) || व्यभ्वकः | ( ३७ ) | त्रिपुरान्तकः ८३८ ) ॥ ३३ ॥ गङ्गाधरः ( ३९ ) ॥ अन्धकरिषुः ( ४० ) ॥ क्रतुध्वंसी ८ ४१ ) ॥ वृषध्वजः ( ४२ ) ॥ व्योमकेशः ( ४३ ) ॥ “भवः क्ेमेशसंसारे सत्तायां प्ा्तिजन्मनोः'' (४४ ) | “मीमोऽग्ख्वेतसे षेरे दभो मध्यमपाण्डवे (५५ ) ॥ “स्थाणुः कीरे हरे गुमान्‌ | ल्ली धे? (४६ ) | रुद्रः (४७) ॥ उमापतिः (४८) ॥ अष्टचत्वारिरान्नामानिरंमोः ॥ ३४ ॥ कपड़े इति ॥ “कपडे: पार्वतीभर्तुजटाज़टे वराये” ॥ अगीआचजन्तः भिवेऽपि ( १ ) ॥ जयानां जू वन्धः ॥ रिव जटाबन्धस्यैकम्‌ ।। पिनाक इति ॥ “पिनाकः रिवकोदण्डे पांयुव्रषटितरिू रयोः ' ( १ ) | अजगवम्‌ || “स्थाणोधनुराजगवम्‌ः? इत्यमरमाख च ॥ “अजकावम्‌'' अपि । “शधनु्वजगवं युग्यमजकावसजीजकम्‌? इति शब्दार्णवात्‌ | “अजकवम्‌ ” अपरि ( २ ) ॥ दिवधनुषो दवे | प्रमथा इतिं ॥ प्रमथाः ( १) ॥ पारिषदाः ।॥ ‹ पारिषद्याः 2 अपि पाषद-पार्पद्यायपि ॥ ५ मृताः रिवस्य पारषद्याः पाषदा; ” इति तेसारावतीत्‌ ( २ ) ॥ द्वे किवानुचराणाम्‌ ॥ ॥ ब्राह्मीति ॥ मातरः ८१) ॥ ^ ब्राह्मी तु भासी । दाकमेदः पड्कगण्डी हद्चिका सोभव्हछरी । ब्रह्मशक्तिः ‡ । “ ब्राह्मी मदिश्चरी चैन्द्री वाराही त्रैष्णवी तथा । कौमारीत्यपि चायृण्डा र्चाचकेव्यष्ट मातरः |} ५ ब्राह्माद्या मातरः स्मृताः” इति भागुरेः ।। “्रह्माण्याद्यास्तुःः इति पटे श्रह्माण्यायाः स्ता; सप्त देवतामातसो वधेः इति हायुषः ॥ त हि ५४ कौवेरीत्यपि कौमा सप्तैव मातरः स्मृताः इति पठति ॥ ब्रह्मादिराक्तिदेवतानामेकेकम्‌ | ३५ ॥ ॥ बिभूतिरित्यादि ॥ “ भूतिर्मसनि संपत्तौ हस्िश्ज्गस्योः लियाम्‌ । मांसपाकविदेषोसोतयोरपिः? ।। (२) ॥ विभातिरिति कथनमन्यप्रादिनिदत्यर्थमू ८ १ ) ॥ ेशर्थम्‌ ( ३ ) ॥ “^ अभिमा रषिम प्राप्तिः प्राकाम्यं महिमा तथा । ईिता वरिता चैव तथा कामावसायिता `` ॥ ( कामावसायिता ) कथचिन्मन्यते ॥ अणुताद्यष्टविधप्रभावस्य नामत्रयम्‌ ॥ ॥ उमेत्यादि ॥ “उमा गौर्यो हरिद्रायां कौर्तिकानयतसीषु च ( १) ॥ “कात्यायनो वरस्व कात्यायनी तु पावती । काषायवल्विधवार्थवृद्धमदिलापि च (२) ॥ शौरी त्वस-. जातरजःकन्या्ंकरमार्ययो; । सोचनीरजनीपिङ्गापियह्वसुधासु च । आपगाया भिरषरऽपि यादसांपतियोषिति ॥ (३) ॥ “काढी गौर्यो क्षीरकीटे कालिकामातृमेदयोः } नव्यमेषौघारिवादयोः ॥ कालाः पि “उमा कात्यायनी दुर्गा काठी. हैमबतीश्ररी । काढ़ा काठंजरी गौरा ” इति वाचस्पतिः ८ ४ ) ॥ हैमवत्यभयाखर्ण्षीयोौः | | | कपर्दी (२२) ॥ “श्रीकण्ठः कुरजङ्गटे । दौकरे च” (२३ ) ॥ रितिकण्ठः ( २४ ) | | |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now