ग्रन्थरत्नमाला | Grantharatnamala

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Grantharatnamala by सोमदेव सूरि - Somadev Suri

लेखक के बारे में अधिक जानकारी :

No Information available about सोमदेव सूरि - Somadev Suri

Add Infomation AboutSomadev Suri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
नीतिवाक्याश्टतम्‌ । १३ छु विफलं सषैमनुष्ठानम्‌ । यतः स्मृस्यवमदीनं उहापोहनं शिस्लारापग्रहणं च भवति तन्मनः । आत्मनो विषयाऽनुमवद्या- राणीन्द्रियाणि । शब्द स्परौ-रूप-रस गन्धा हि विषयाः । समाधीन्द्रियद्ारेण पिभरु्ट-सन्निरष्टाथांवबोधो ज्ञानम्‌ । सुख प्रीतिः । तत्सुखमपि न सुखं, यत्र नासि मनोनिर्ैतिः । अम्यौ- साऽभिमान-सम्भत्यय-विषयाः सुखस्य कारणानि । फियातिद्यष- रिपाकहेतुरम्यासः। प्रश्रयसत्कारादिलामेनात्मन उत्कर्षसम्भाव- नमाभिमानः । अतदरुणे वस्तुनि तदुणवेनाभिनिवेदः सम्मलयः । इन्द्रिय-मनःसन्तपैणो भावो विषयः । दुःखेमपरीतिः । तडःखम- पि न दुःखं, यत्र न सङ्किश्यते मनः । दुःख चतुर्विषम्‌ । सहनं दो- षंनमागन्तुकमन्तरङ्गनं चेति। सहजं सुततष-पोडा-मनोभूमवामिति। न्यक्राराऽवनज्ञेच्छाविषातादिसमृत्थमन्तरङ्गनम्‌। न तस्य ऐहिकमा- मुत्रिकं वा फलमस्ति, यः केशायापाम्यां भवति विद्छवमरूतिः। स किम्पुरुषः, यस्य महायोगेष्वपि धर्मुष इवाधिकं न जायते बलम्‌ । आगामिक्रियाहेतुरभिराषो वाञ्च्छा । आत्मम्रल्यवा- येभ्यः परम्रलावर्तनहेतरदेषः । अनभिछौषा-हिताहितम्राप्िपरिहा- १ मन्यते ऽनेन इति मनः । तच्च सर्वन्दियप्रर्तकं अन्तररिन्द्रियमिति नै- व्यायिक्ाः । स्ल्पविकल्पवृतिमदन्तःकरण मन-इति वेदान्तिनः । २ इन्द्रस्य आत्मन लिन्रामिति, इन्द्रेण दुय-इन्दिये इति वा । अयवा इन्द्रेण आत्मना दष्ट, आत्मत्वेन अभिमतमिच्यादि ययायथमू्यम्‌ । ३ वक्ष्यमाणलक्षणा भभ्यासादयः सुखपरातेः कारणानि भवन्ति । ४ स एव गुणो य्य तत्‌ तटुण, तहुण न भ- वतीत्यतद्ुण तस्मिन्‌ तद्ुणत्वेन अभिनिवेशः । ५ यानि तु सुखोसत्तैः कार- गातरि भवन्ति तान्येव विपरोततया प्राप्तानि दुःखस्यापि कारणानि भवन्ति । & दोषज दोषैः रोगादिभिः जातम्‌ । आगन्तुकं आकस्मिकैः स्खलनादि- .भिर्जातम्‌ । ७ कुत्सितः पुरषः किम्पुरुषः । ८ यथाद्यचेतनस्य धनुषः मह- ति अल्पे वा युद्धादिप्रसङ्गे अधिक न्यनवा बलं न जायते, तथा महत्यपि कायेगौरवे यस्य पुरुषस्य वलाधिक्य न जायते स किम्पुरषः । « परस्य प्र्ावतैन निवारणं, तस्य यो हेतुः स द्वेषः । १० अभिलाषराहि्यम्‌ ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now