साड्ख्यकारिका | Saadukhykarika

Saadukhykarika by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
साङ्खयतत््वकौसुदी । ५ जहदनां युक्तमोगां जुमस्तान्‌ ॥ १ ॥ न्वितास्तदुपादानकाः, तथाचेमे भावाः सुखटु ःखमोहात्मनान्वीयमाना उपर - भयन्ते तस्परात्तेपि सुखदुःखमोहात्मसामान्योपादानका भवितुमर्हन्ति, तादशं च गुणत्रयात्मकत्वेन प्रधानमिति तदेव जगदुपादानं नान्यत ॥ तत्र येयं प्रधानस्य सुखात्मता तत्सत, या च दुःखात्मता तद्रजः, या च मोहात्मता तत्‌ तम॒ इनि त्रिगुणात्मकत्वेन प्रधानख सुखाद्यामकत्वसि- द्विरिति ॥ कस्य हेलोरियं विचित्रविकाराकारेण परिणमत इत्याशङ्कय पौरूपेयभोगा- क र पचेयं केनचितपरवंते = पवर्यनरम्पादन रूपपुर्पार्थाख्यस्कवभावत एवेयं प्रचर्तते नान्येन र इनि परिहारं मनमि निधाय येषां पुरुषाणां भोगापव्ेलक्षणमर्थं॑ साधयितुं मसमिक्यस्याः प्रवृत्तिम्नान्‌ पुरपानच्‌ भ्रणमति “अजा ये ताम्‌” इत्यादिना ॥ =अदप्रययविपयत्वेनं प्रसिद्धाः, जजाः=अनादिनः पुरुषाः, तां~ग्रङ्तिं, भजन्तेनयकरनिनस्वादान्मनाऽन्यतामब्ुष्यमानाः प्रकृतिगतसुखित्वादिकमा- व्मन्यभिमन्यमःनाः सुन्विनो दुःखिनो सूढा वयमिदेवममिनिनिरान्ते तान्‌ व्ानपिचेकिनः पुरपान्‌ वयं नुमः, ये चाजाःनप्रा्षप्रकृनिपुरुपान्यताग्रययाः पुस्पाः, तात प्रक्नि जहनिः्अनात्मनत्वेन परित्यजन्ति तानू विवेकिनोपि पुर पानू चयं नुर्म इत्यश्रः ॥ किंबिधःम्धरकरनिमविवेकिनो जना भजन्त इत्याकाङ्कायां हेतुगर्भितें बिशे- १ यथा च स्वपा मःवानां सुखाद्यान्मक्चं तथा “अनया चिया स्वै भावा व्यल्यानाः” इयग्र ( 33 का° ) व्यक्तम्‌ । २ सर्व मावा रुखायात्मकोपादानोपादेयाः सखायन्वितत्वाद्‌ चद्‌ यदन्वितं तन्‌ तदुपादानर्क प्रथा सन्कनकान्वितं घटकटकादिकं, तथा चेमे, तस्मात्‌ तथेति चात्र प्रयोगः. ३ एतच “'पुरुषार्थ एवं हेतुः” ( ३१ का० )इद्यत्र व्यक्तीभविष्यति. ४ भोगस्य सिद्धत्वेनापरवरीस्यैवावरिष्टलादपवगीयोग्यतया बद्धा अपि पुरुषा मुक्तवन्नन्तव्या एवेखाशयेनोभयेषां पुरुषाणां नमनमिति बोध्यम्‌ । ५ यततो हेतोङेषमाणा=भोगग्रदानेन पर्षान्‌ प्रीणयति ततो हेतोसतां ते भजन्ते अनुसरन्तीतिभावः, २




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now