बोघसार | Boghsaar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Boghsaar  by स्वामी दयानन्द -Swami Dayanand

लेखक के बारे में अधिक जानकारी :

No Information available about स्वामी दयानन्द -Swami Dayanand

Add Infomation AboutSwami Dayanand

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
स्तनपानलीलाकस 1 ति `, । स्वयेति । हे बाल त्वया भवता सने पात्याः सने घाती स्तनपाने इत्यथः, परित्यक्ते विषे सति सा ध्री विदीयै जी- वनचिन्तया कशीभूय भिये गृतिप्राप्युयाचेच्दि तर्हिं कजाः तिप्त नीचजातिसंपर्को नश्यन्नष्ठो भत्रेत्तदा तर्हिं पया स्व- गादिप्ताधनबुद्धीच्छस्ते हितमेत्रष्टमेव भवेतस्याद्‌ । परकृताचेस्तु त्वयेति । तया युयुष्ुणाऽविश्रायाः; स्ने इाब्दे कमीदिषतिषा- दकवाक्यजाते परित्यक्तं सर्वभावेन तत्फखवाप्तनया सह विष्ट सति साऽविद्या विदीये ृशीभूय भियेत नस्यिचेचदि तर्हि कुजातिसंसगंः ङुत्सितः संसारी जायते यया सा कुजाति- रविद्या तद्रासना च तस्थाः संसगः संपर्क नश्येन्नष्टो भकेव- तदा तहिं युमुक्षुत्ात्तव हितमेत्र मोक्षरूपमिष्टपेवर भवेत्स्याद्‌ , अविध्यानाश्स्येवपाक्षचप्रतिपादनाष्दतिमावः ॥ ७ ॥ नतु कुजा तित्तम्पके मम काहानिरित्याशद्ख पवमव हा नेरक्तत्याज्ज्ञानिखेनाबाधकत्वं मल्वा वक्षि चेनिष्फर्ताच तद्राश्र यस्येत्याश्षषेनाह्‌ । मायाब्रह्ममयस्तात किमथं वणेसंकरः | मायामत पारलयञ्य शष्टक््यमया मव ॥ <| . इति श्रीनरहारिक्रता बोघसारे स्तनपानलीला पकमेकर्निशम ॥ ३१ ४: मायाब्रह्मभय इति । हे तात हैं पुत्र मायाब्रझ्मयों माया कापय्ये ब्रह्म च ब्राह्मयाकमं तयो्धिकाररूपः सङ्रोऽन्य- जातिसंगृक्त ब्राह्मणजातिरूप इयथः, भरत एवं वर्णसडूरों व- रणस्य ब्राह्मणवशेस्य सङ्करो अरष्त्वं किमर्थं कस्मै भयोजनाय कव्य इति शेषः, तहि कि कत्तव्यं तत्राह मायामिति, माया- मच काप्यं नीचयानिजन्यसङ्ररूपं परिख्ञ्य विहाय सबे- भावेन प्रिस्यञ्य शुद्धब्रह्ममयः शुद्धमन्यजायसपृक्तं बहम बा-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now