सम्मत्याख्यप्रकरणम् | Sammatyakhya Prakaran 

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Sammatyakhya Prakaran  by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
तच्वबोधविधायिनी व्याख्या | ११ सचायुक्तः । पूर्वस्यापि भिन्नविषयस्यैकसन्तानप्रमवस्य विजातीयस्य घामाण्य- व्यवस्थापकत्वपसङ्गात्‌ । तथा किं तत्तमानकालमथंकरियाज्ञानं पूथेन्ञानपामाण्यनि- इचायकम्‌, आदहोधिद्‌ भिन्नकारम्‌ । यदि समानकालम्‌ । किं साधननिर्भासिज्ञान- ग्राहि, उत तदग्राहीति पुनरपि विकस्पद्यम्‌। यदि तद्म्राहि। तदसत्‌। ज्ञानान्तरस्य चक्षरादिन्ञानेष्वप्रतिभासनात्‌ परतिनियतरूपादिविषयतेन चक्षुरादिज्ञानानामभ्यु- पगमात्‌ ! अथ तदग्राहि । न तहिं तज्ज्ञानरामाण्यनिर्चायकम्‌ । तदग्रहे तद्ध तधमौणामप्यग्रहात्‌ ॥ अथ भिन्नकारम्‌ । तदप्ययुक्तम्‌ । पृवैज्ञानस्य क्षणि- कत्वेन नारादुत्तरकाटमाविधिन्ञानेऽप्रतिभासनात्‌। भासने चोत्तरविज्ञानस्यास- दिषयतरेनापामाण्यपरसक्तितम्तद्राहकवेन न तस्ामाण्यनिश्चायकतवम्‌ । तदयाहकं तु मिन्नकारं सुतरां न तचिद्चायकमिति न भिन्नकारूमप्यकसन्तानजं भिन्नजा- तीयं प्रामाण्यनिर्चायकमिति न संवादापेक्षः पूर्वप्रमाणम्रामाण्यनिश्चयः । तेन ज्षपावपि धये यद्धावं प्रयनयेक्षाः इति प्रयोगे हेतोनीसिदिः । व्यापिसत॒ साध्य- विपक्षातन्नियतत्वव्यापकात्सापिक्षत्वाननिवतचैमानमनपेक्षतं तन्नियतसेन व्याप्यते इति परमाणसिद्देव । यत्च न पूर्वोक्तेन प्रकारेण परतः प्रामाण्यनिश्चयः सम्म- वति; ततो ये सन्देहविप्ययविषयीछतात्मतचाःः इति प्रयोगे व्याप्यसिदधिः, हेतोश्वासैडता । सरव॑प्राणथतां प्रामाण्ये सन्देहविपर्ययाभावात्‌ । तथाहि । ज्ञाने समुत्पन्ने स्वैषामयमथं इति निश्चयो भवति; नच प्रामाण्यस्य सन्देहे विपर्यये वा सयष युक्तः ॥ तदुक्तम्‌ः- ^ प्रामाण्यम्रहणासपूर्वं खरूपेणेव संस्थितम्‌ ॥ निरपेक्षं खकार्ये च~ इति । स्वार्थनिश्चयो हि प्रमाणकार्यै, नच तत्र प्रमाणान्तरग्रहणं चपिक्षत इति गम्यते। न चैतत्संशयविपर्ययविष्यते सम्भवतीति । अथ प्रमाणापमाणयेोरत्पन्तो तल्यं रूपमिति न संवादविसंवादावन्तरेण तयोः भ्रामाण्याप्रामाण्ययोर्निश्वयः। तदसत्‌ अपरमाणे तदुत्तरकारुमवस्यंमाविनो बाधककारणदोषप्रययौ; तेन तत्राप्रामाण्य- निश्चयः ! प्रमाणे तु तयोरभावात्छुतोऽप्रामाण्याराङ्का । अथ तत्तुल्यरूपे तयो- दरोनात्त्रापि तदाशङ्का । साऽपि न युक्ता । त्रिचुरक्ञानपिक्षामात्रतस्तत्र तस्या




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now