योगशास्त्रम | Youg Shastram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Youg Shastram  by चन्द्रनाथ योगी - Chandranath Yogi

लेखक के बारे में अधिक जानकारी :

No Information available about चन्द्रनाथ योगी - Chandranath Yogi

Add Infomation AboutChandranath Yogi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रथम: प्रकाश: । १२ अन्येद्युः कश्टिकाहेतो: कौ शिके बचिरोवुषि । अभाठतुर्मऊ राजन्या: सतम्बदा एव्य तदबम्‌ ॥ २ ॥ अथ व्यावत्तेमानस्व गोपास्तस्य न्यवी विदन्‌ । पश्स पश्य वनें केखिद्ज्यलें भज्यते तब ॥ रे ॥ जाव्वल्यमान: क्रोघेग हविषेव चुताशन! | भअङण्ठधारसुद्यम्य कुठारं सोऽभ्यधावत ॥४।॥ राजपुव्रास्ती नशः श्यनादिव शङुन्तयः । सबलित्वा च पपातायं यमवक्का इवावटे # ४५ ॥ पतत: पतितस्त॒स्व सच्मुख: परश: शित: । शिरो दिधघाकृत तैन कौ विपाक: कुकस्मंगामू ॥ ९ ॥ स विपदय बनेऽतरेव चण्डोऽहिर्दभ्विषोऽभवत्‌ । क्रोधस्तोत्रादुबन्धो हि सह याति भवान्तरे ॥ ७ ॥ अवश्यं चेष वोधा इति तुया जगहुरुः । भाकपोड{मगणयबुलुनेव पथा ययौ ॥ ८ ॥ अभवत्पदसश्चारसुखमोभूलवालुकम्‌ । खद पानावश्त्कु्थं शुष्कजजरपादपम्‌ ५ € ॥ जी पर्स चया सती से की से वल्यी कपन्धतेः । स्थलोभ्ूतीटजं जोस्सारण्यं न्यविशत प्रभु ॥ १० ॥ तब चाथ जगब्नाधो यच्षमण्ड पिकान्सर । तस्यौ प्रतिमया नासाप्राम्तविश्रान्तलोचमः ॥ ११॥ ततो ह्टिविषः समैः सदरम भ्रमितुं बदिः। दिलानिरसरस्निद्भा कालरातिसुष्ठादिव ५ १२ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now