सामवेदसंहितायाः [भाग १ ] | Samved Samhitaya [Part 1]

Samved Samhitaya [Part 1] by जीवानन्द विद्यासागर भट्ट - Jeevanand Vidyasagar Bhatt

लेखक के बारे में अधिक जानकारी :

No Information available about जीवानन्द विद्यासागर भट्ट - Jeevanand Vidyasagar Bhatt

Add Infomation AboutJeevanand Vidyasagar Bhatt

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
तदादं सौम वदेदिन्द्रावसं तस्मा र ता अद्य नमसा ता अस्य पृशनायुवः तामः शत तानौ वाजवत्रीर्‌ ताभिरा गच्छतं ता वां सम्यम्‌ तावां गीर्भिर्‌ ता सश्राजा ताहि शन्त ता इवे ययीर्‌ ` सिद्धी वाच ईरयति दिखी वाच खद्‌ तुचे तुनाय दुभ्य भुतासः तष्येमा भुवना तुरुग्सवी सधुसन्त' दुविश्म तुविक्रतो ते अख सन्तु ते जानत खम्‌ ते न: सहद्िण' ते नो हृष्टिं ते पूतासी विपश्चित: ते विशा ते मतान विपश्चित: ठे स्याम रेव सीर इवदह्णय, # [ १४ | ` २८४।५०६ १६२ १००४ ५५० ५० ६१५।७८२ ९१८ ५४१ १२८ ४३७ ४९९ ४३७ ४६ त २८९।४७२ २६५1५७८ ९९६ १४६ ४२५ श ९६२ ७६१ $€ ० ६२८ ६२५. ५९६ १९६ ९८७ ५८० हर तीशासा रघयावाना त्यसमु व: सचासाइं त्यसुदी अप्रहणं त्यमू ष्ठु वाजिनं त्य सुसषं. वातारमिन्ट्रम्‌ तिंशद्वासम वि राजति विकदरकेषु चेतनं विकट्रकेषु मंडिषी चिरस्मे सप्त वीशि चितस्य तौर पदाति ल' यविष्ट ल' राभैव सुव्रती त वरण उत त वल्य , ल' विप्रस तं ससुद्धिया त्व सिन्धू रवाख्जी ल सुतौ मदिन्तमी त्वं सुष्वाणो अद्िभिर्‌ त्रसूव्यनशओआ ल सोम नृमादनः त्व सोम परि सव त्वं सीमासि घारयुर्‌ तवं ह त्यत्यणीनां त द यद्यप्तभ्यी त्व' दि सैतवद्‌ त्व दधि नः पिता १८३ ७३१ ३९९ २५२।७८५ २१४।७५४ ५.५.४




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now