ओरियण्टल कालेज मेगज़ीन भाग - 18 | Oriyantal Kalej Magazin Bhag - 18

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Oriyantal Kalej Magazin Bhag - 18 by लक्ष्मणस्वरूप - LaxmanaSwaroop

लेखक के बारे में अधिक जानकारी :

No Information available about लक्ष्मणस्वरूप - LaxmanaSwaroop

Add Infomation AboutLaxmanaSwaroop

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
७ ) सदन्तस्याधिदाह: स्यात्‌ काया चाप्युदकच्छिया । उपनीत्तस्य सापिण्ड्य शास्त्रोकविप्यिना सतमप्‌ू ।। १५ ।1 नचतुर्थाल्दात्‌ समारस्य विकाहयात्‌ प्राग्‌ खतियेदि । कन्यायास्त्यहमाशोचं बान्धवानां भ्रकीकितम ॥ २६ ॥। वाग्दानान्तं खलायास्तु भनत्तवेश्यास्त्रिभिर्दिनेः । श्ध््यन्तीति मनूक्छं तद व्यवह्‌ारेऽद्य नो मतम्‌ ॥1 २७ ॥ दशादहैर्बाद्यसाः शुध्येद्‌ द्वाद शाहैस्वु बाहुजः । वैश्य: पब्चद्शाहैश्त्र मासेतैकेन पादज: 11 र्य ॥ तायतस्यान्तु बर्णानां शौष्वाप्वारस्थ वा पुनः । कमतो दिनच्रद्धिस्व खन्धो भोत्ताञत्र सूरिभिः ।\ २& ॥ नाञ्ीयाद्ु त्राद्छयरस्तसूमादन्नमेषां यथाक्रमम्‌ । याचन्तेवां न शचं स्यात्‌ संपूरौ शास्तरसंमतम्‌ ।। ३० + यश्चाशोौचवतामन्नं जलं यदहुरणाति वा घुनः । सखोऽसगोच्रोऽयि अवति तेषु श्णद्धेु खद्धिमान ।! २२ ॥ विवाद्योध्व विदुसो नाशौचं कन्यकाञ्तौ । जारीसणां च विवाह्ान्ते सापि्ये परिकीततिं्तम्‌ |! ३२ ॥। पूर्णो सूतक शोचे ये स्मानोद्काः पुनः ! ते चिर्जििवसे: झुद्धा ज्या शास्समतानुरो: 13 581 प्रेस कमे च यः कुर्याद्‌ वंश्य्मेऊन्यो वाकि कथ्यन । पह्योसाच्रेस्तु दशभिस्तस्यासौन्वं निवसते ।\२४॥।। च््रशौचचच्ालिक्छी च्रद्धिः शास्जच्ारेन सम्मता) नावकाशो विद्टन्येत यतो मङ्गलक्रमयाम्‌ ।1 २३५ ।। शास्त्रलेवमितानीद्ध त्यक्त्वा कर्मख्यसंशयम्‌ सत्कर्मा चरणों दोषों नाशोचेऊपि सलो लुः ।। ३६ ॥। प्रज्ापात्तनसक्तत्वादू राजाउशोीचचं न बिन्द्ति । शडदिच्छया स्युरन्येडपि सचब्य: पूला सनी सेलसू ॥ इऊय। शवं स्का चरेत स्नानं स्वस्तरं इद्धि काङन्त्तय। । संन्यासिनस्तु निखनेत त्र्तछत्यं च नाचरेत्‌ ॥ २८ धो अशौच सूतके वापि मतैक्यं नोषल्लस्न्यते । = लरीस्यसुगस्तस्माभ लोके द्ास्यसाियात्त्‌ । दह ४




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now