तत्वार्थश्लोकवार्तिकम | Tatvarthslokvartikam (1918) Ac 6289

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Tatvarthslokvartikam (1918) Ac 6289 by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
अगसोजव्यांग: 3 - फ चननिरोष्समिगम्थः मव्नैकदेरलद्धाधक इति चेत्‌ न, तसखातिसेक्षपविसराभ्यां प्रवृतस्याप्येतद्- नतिकमातद्धाधकत्वायोमात्‌ पू्ोपरपवचनेकदेशयोरन्योन्यमनुगाहकतवसिद्धेथ . । यथा बाधुनात्र बाक्चः दादीनां प्रतयक्षादिति न तद्धाषकं तथान्यत्रान्यदान्येषां च विरोषामावादिति, सिद्धं सनिथितासंभवदा- धरकत्वमस्य तथ्यतां साधयति । सा च सूत्रत्वं॑तत्सर्ववीतरागप्णेतकत्वमिति निरवद्यं प्रणेतुः साक्षा- स्बुद्धाशेषतस्वा्थतमा परक्षीणकल्मषतया च बिरोषणं । मुर्नीद्रसंखुतत्वविशेषण॑ च विनेयमुख्यसेव्य- ताम॑तरेण सतोपि सर्वज्ञवीतरागस्य मोक्षमागैप्रणेतृत्वानुपपतेः, प्रतिम्राहकामावेपि वख तसणयने अघुना यावत्तत्मवतैनानुपपतेः । तत एवोपयोगात्मकस्यात्मनः श्रेयसा योक्ष्यमाणस्म विनेयमुरूयस्य प्रतिपित्सायां सत्यां सूत्रं प्रवृत्तमिदयुच्यते । सतोपि बिनेयमुख्यस्य यथोक्तस्य प्रतिपित्सामावे भयोधर्मप्रतिपत्तरयोगात्‌ प्रतिग्राहकत्वासिद्धेरिदानीं यावत्तरसूत्रप्रव्तनाघटनात्‌ , प्रदत्त चेवं प्रमाणभूतं सूत्रं । तसास्सद्धे यथोक्ते प्रणेतरि यथोदितम्रतिपित्सायां च सत्यामिति प्रतयेयम्‌ । नन्वपैर्षेयान्नायमूरत्वेपि जैमिन्यादिमूत्रसय प्रमाणभूततवतिदधरनेदं सरवहवीतदोषरपुरषभणेदृकं सिद्यती- त्यरेकायामाहः-- नेकांताकूजिभान्नायमूलत्वेस्य प्रमाणता । तद्याख्यातुरस्वैस्े रागित्वे विधरलंभनात्‌ ॥ ४ ॥ संभवन्नपि श्ङ्त्रिमान्नायो न खयं खाथं भकाश्चयितुमीशस्तदर्थविपतिपत्यमावानुषंगादिति तयाख्या- तानुम॑तव्यः । स च यदि सर्वज्ञो वीतरागश्च स्यात्तदाज्नायस्य तत्परतंत्रतया परवृत्ते किमहत्रिमस्वमकारणं पोष्यते । तद्याख्यातुरसर्व्त्वे रागित्वे वाभ्रीयमाणे तन्मूरख सूत्रस्य नैव प्रमाणता युक्ता, तस्य विप्रलं- मनात्‌। दोषवब्याख्यातृकंस्यापि प्रमाणत्वे क्रिम्थमदुष्टकारणजन्यतवं प्रमाणसख विदोषणं । यथेव हि लारप- रिकराल्ं दुष्टकारणजन्यं तथान्नायव्याख्यानमपीति तद्विसंबादकत्वसिद्धनं तन्मूलं वचः प्रमाणभूतं सद्यं । सर्वज्ञवीतरागे च वक्तरि सिद्धे श्रेयोमागस्यामिषायकं वचनं प्रदत्तं न तु कस्यचित्मतिपित्सायां सत्याम्‌ । चेतनारहितस्य चात्मनः प्रधानस्य वा बुभुत्सायां ततरदृत्तमिति कथितं प्रत्याद;- नाप्यसल्यां बुयुत्सायामात्मनोऽचेतनात्मनः । खस्येव सुक्तिमार्गोपदेशायोग्यत्वनिश्चयात्‌ ॥ ५ ॥ नैव विनेयजनस्य संसारदुःखामिभूतस्य बुयुत्सायामप्यसत्यां श्रेयोमार्गे परमकारुणिकस करुणा- मात्रात्तसकाश्चकं वचनं प्रवृत्तिमदिति युक्तं, तस्योपदेशायोग्यत्वनिर्णतिः । न हि तसतिपित्सारहितस- दुषदेश्षाय योम्यो नामातिप्रसंगात्‌ तदुषदेराकस्य च कारणिकत्वायोगात्‌ । ज्ञाता हि बुसुत्सां प्रेषा मनुमे प्रवतेमानः कारुणिकः सख्यात्‌ कचिदपरतिपित्सावति प्रमतिपित्सावति वा तत्मतिपादनाय भयत- मानस न खखः । परस प्रतिपित्सामंतरेणोपदेशमदृततौ तसश्नानुरूपप्रतिवचनविरोधश्च। योपि चात्वा खितं प्रतिपित्सते तस्य हि तत्‌ प्रतिपिसा करणीया । न च कश्चिदात्मन: प्रतिकूल बुमुत्सते मिथ्याशा- नादपि खपरतिकरूले अनुकूकामिमानादनुङ्ककमहं भतिपित्से सर्वदेति प्रत्ययात्‌। तत्र नेदं भवतोनुङ्करं किंवि- दमित्मनुकूरं परतिपितसोत्या्ते । सञत्मनानुङकूरुपतिपित्सस्तदुपदेशषयोम्यतामात्मसात्‌ करुते । ततः भयो- मागभतिपित्साबानेवाभिङृतस्सतिपादने नान्य इति सूक्तं । मषानस्मालनो वा चेतनारदितस बुयुत्साां न प्रथम सूत्रं प्रदत्त तस्याप्युपदेशायोग्यत्वनिश्वयात्खादिवत, । चैतन्यसंबंधात्तस्य चेतनसोपगमादुपदेश- योग्बलनिश्चय इति चे । तस चेतनार्सबंधेपि परमार्थतश्वेतनत[|नुपपत्ते: शरीरादित्‌ । उपचायूदु




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now