कुसुमानजलि | Kusumaanajjali

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kusumaanajjali by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
8 कुच मान्नलिः | इदानीं मन्तव्यो भवति “जतव्यो मन्यः टतिश्रुतेः.श्रागम- नानुमानेन ध्यानाग्यासरसेन च। चधा प्रकन्धयन्‌ प्रज्ञां लभते यागमृकलमं''दइतिरूरतेख । तदिह रद्खःपतः पञ्चनयो विप्रति- पत्ति:,--अल कि कस्य परले[कसाधनस्था भावात्‌, अन्यथापि परलेाकसाधनानछानसस्भवात,तदभावावेद कप्रमाणमद्भावात सत््वे;पि तस्वाप्रमाणत्वात, तत्साधकप्रमाणा भावाअआंति ॥ उ । न ग्द्धा दइितोयरकित:, बद्धा बाधस्वरूप'| श्रादोा मगादा विद्धान्‌ चद्रुपः, सिद्धः ्रटविधेश्यवान्‌॥ अविद्यास्मितागाग- देषवाभिनिवेशाः प्च क्राः, कम धमाधम स्तुसागरमादः. विपाका जत्यायुभागाः , आश्या धमाधमा. निमाणाधं कायो निमाणकायः, सम्प्दाया वेदः, प्रद्योतकः प्रकाशक: वदम्य नित्यलात्‌, घटाद कर्त्येऽनग्रादकः शिक्षयिता॥ शिवा निस्ते गण्यः) पिता मदे जनकस्याऽपि जनकः दज्यतद्ति यज्ञः) सतज्ञः चपिकसवेन्नः। ्रावदणमविद्यारागद्वमादहाभिनिवशाः) उपा- स्तवेन दे श्रिता मन्लादिः\चावदुक्रषु यदुपपन्नं ठनापपन्नः। चरण शाखा | शाब्द चिद्धावष्यनुमित्छयाऽनुमितनं संश्यासनच्वं दाषाय। तुव्यतु दुजेनः' इति न्यायन संशयमाद तदि इत्यादि ॥ कं धमाधमत्कालेाकिकपरलाकसाधन विप्रतिपन्नं प्रति तत्सा- धनं, सिद्ध च तस्मिन्‌ तदघिष्टादतया इस्परसिद्धि:, अचेतनस्था कारणस्य सचतनाधिष्टानेनेव कार्यजनकत्वात्‌ । तत्साधनायाइ सखापेशलारनादिलादैचिश्यादिश्वटन्तितः | अ्रत्थात्मनियमाहुक्तेरस्ति ेतुरले किक: ॥ ४ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now