शुक्लयजुर्वेदसहिता | Suklayajurveda Part-ii-1913

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Suklayajurveda Part-ii-1913 by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
पकादशोऽध्यायः। १९१1 कण्डिका । १२। ५१३ प्रेरकः प्रजापतिस्ते हिरण्ययीं स्वणेरूपामभ्रिमाधाय स्थापपिस्वा बिभ्रत्‌ तामेव धारयन्‌ सन्‌ अग्नेः सम्बन्धि ज्योतिर्निंचाय्य निशि त्य दष्टा पृथिव्या आधे भूमेः सकाशात्‌ आयुष्टुभन छम्द्सा आभ- रत्‌ आहृतवान्‌ अङ्किरस्वदिति पूवैवत्‌ ॥ १९१॥ पत्ते वाजिन्नाद्र॑व वरिष्ठामनुं संवत॑म्‌ । टिविते जन्म॑ परममन्तरिक्चे तव नाभिः एधिव्यमयि यो जिरित्‌ ॥ १२॥ अदवगदे भाजानामिमन्त्रयते । यघासंख्यमू । प्रतू्त वाजि- न्रिति तिसभिकऋर्िभिः तिख एत एवाइवादयों देवता । आया आस्तारपङ्किः । हे वाजिन्‌ । पतुत्ेमू । स्वरतरेबतदूपम्‌ । प्रकर्षेण तूच तृण॑म्‌ “आद्रब” आगच्छ। '“वरिष्ठामनु संवतम्‌ । वरिष्टा- मुत मां संवतमनु। संपूर्वस्य वनोतेः क्षिपि एतदरुपम्‌। संभजनघच्य- ते । क्षिपरतमं बाजिन्नामच्छ उत्कृष्टं समजनमन्वित्यभिप्रायः। तदुत्कृष्टं समजनमघुना दशयितुमाह । “दिवि युखोके ते त- व आदिर्यरूपण जन्म भविष्यति । आगतस्य सतः “परपु कृष्टम्‌ किञ्च । (अन्तारेक्षे तव॒ नाभिः” उदरम्‌ “शृथिव्याम्‌ अधि उपरि योनिः” स्थाने पादावित्य्थः । उदिति पादपूरणे । विरादरूपेणाइवः स्तूयते । तदुक्तम्‌ “उषा वा अहस्य” मेध्यस्य शिर इति ॥ १२३ ॥ का० ( १६, २, १० ) अदवप्रशर्तीश्व प्रत्यूचं प्रतूते युज्ञाथां योगे योग इति । ऋक्त्रयेण प्रत्यूचमदवगदंभाजानामि मन्त्रयते८श्विदस्त उपविष्र एव ॥ अइवदेवत्या आस्तारपाड्िः नाभानेदिष्ठरष्टा यस्या अन्त्यौ द्वादश्कावाधावष्टको सास्तारपङ्किः । वन सम्भक्तौ सव- न्यते सम्यग्भज्यते बदब्रहणाथं सेव्यत इति सवत्‌ सम्पूध्रस्य वनतेः क्रिप्येतद्र पम्‌ खत्खननयोग्या भूमिः सचत्‌ साच पाषाणा- दभावेनातिप्रक्ञस्तत्वद्वरिष्टेत्युच्यते । हे वाजिन्‌ ! ज्ञीघ्रगामिन्नश्व ! बरिष्ठामुर्छृष्टां सवतं भूमिमनुरश््य प्रतृत शीघ्रमाद्रव आगस्छ नस- ६५




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now