पद्मपुराणम | Padmpuranam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Padmpuranam  by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
२ द्वितीयोऽध्यायः ] पद्मपुराणम्‌ । १२३७ तन्माहात्म्य॑ं पवक्ष्यामि यथोक्ते चेव नारद । विष्ण॒निन्दारता ये च वैसुखोभेन सत्तम ॥ ४६ तेषां पापं तु वक्ष्यामि सांपरतमृषिसत्तम । ज्वारापुख्यास्तयाऽऽख्यांनं हिमहीलेक्षणं तथा ॥ ४७ ब्रह्मोत्पत्तिस्तु वे यत्र तं परदेशे वदाम्यहम्‌ । कायस्थानां समुत्पत्ति गयाव्याख्यानमेव च ॥४८ गदाधरस्वरूपं च फल्गुव्रणंनमेव च । एतेषां चेव माहात्म्यं पामरे दृष्टं तथा शतम्‌ ॥ ४९ महाबोधस्वरूपं च सकल्केय॑श एव च । रमगयाया माहात्म्यं तथा परेतशिलाभवम्‌ ॥ ५० ब्रह्मणश्च तथाऽऽख्यानं लिलार्यानं वदाम्यहम्‌ । व्रह्मयोनेस्तथाख्यानपक्षयाख्यवटस्य च।।५१ श्राद्धे तत्र महत्पुण्यं तत्मवं च बदाम्यहम्‌ । महेश्वरे कृतां भाक्ते विष्णुना च महात्मना ॥ ५२ अयापि काश्यां जयति महारुद्रो ह्यनामयः । पाहात्म्य च ततो वक्ष्ये सागरस्य हि नारद्‌॥५३ निन्टनपेणजं पुण्यं यवजं पुण्यमेव च । तुलसीदलसेयुक्तं नपणे देवज तथा ॥ ५४ नन्पाहात्म्यं प्रवक्ष्यामि यथोक्तं ब्रह्मणा मम । शङ्खनादस्य माहात्म्यं पुण्य चासंख्यसंञ्जकम्‌ ५५ रवेवीरस्य माहान्म्यं योगम्य विप्णसंज्ञकः । वेधूतेमहिमाचैव व्यतीपातस्य वे तथा ॥ ५६ एनन्मरयै प्रव््ष्यामि यथोक्तं चेव नारद । अन्नदानं बदख्रदानं भूमिदानं तथेव च ॥ ५७ शय्यादानं च गोदानं तथा इपभमेव च(?) । जन्पाष्म्याश्र माहारम्यं पत्स्यमाहातम्यमेव च ५८ कमेपाहान्म्यपत्रोक्तं बाराहम्य तथेत च । माहान्म्यं च गवादीनां दानानां प्रवदाम्यहम्‌ ॥ ५९ कमहदार््याने च पादरीनि दानानि सर्व वदाम्यहम्‌ । पहादपुख्यभक्ता ये ये केचिद्धवि विश्वताः तन्माहात्म्यं तनो वक्ष्ये शृणु दे बपिसत्तप । जागरे चेव यत्पुण्यं दीपदानकृेते च यत्‌ ॥ ६१ प्रहरपु पृथक्पजाफनं द वर्षिमत्तम । परलगमस्याऽऽख्यानं रेणकराया वधस्तथा ॥ २ ब्राह्मणानां भ्रपिद्रानं गापणत्र च यत्कृतम्‌ । रामस्याऽऽश्रमजं पुण्यं बदाम्यहमशेषतः ।॥ ६३ नमदायाम्बयाऽऽर्यानं पुण्यं पृनाऽनयोम्नथा । दानं वेदपुराणानामाश्रमाणां निरूपणम्‌ ।। ६४ दिरण्यदानं पुण्ये च ब्रह्माण्डदानमव च । प्र्मपुराणदानं च खण्डानां व्यक्तयस्तथा ६५ प्रथमं सृणिववण्टं +च द्वितीयं भूमिनवण्डकरमू । पलां च तृतीयं स्याचतुधं पुष्करं तथा ॥ ६६ उत्तरं पथ्चमं भाक्तं वण्डान्यनुक्रमण व | एतन्पञ्मपुराणं तु व्यासेन च महात्मना ॥ ६७ कृतं ताकहिताथाय व्राद्यणश्रयस तथा । श्रद्राणां पुण्यजननं तीत्रदारिग्यनाशनम्‌ ॥ ६८ मोक्षदं सहदं(दां) चाऽऽजु कल्याणप्रदमव्ययम्‌ । श्रत्वा दानं तथा कुयाद्विधिना तत्र नारद ६९ ईति धामटापुगाण प्राद्म उनरखण्ड महेश्वरनारदसवाद बीजममुचयो नाम प्रथमोऽध्यायः ॥१॥ आदितः छ्ाक्रानां सम्यङ: -- ३१७४२ अथ द्वितीयोऽध्यायः । हर उवाच-- एकलक्षं पञ्चविशन्सहस्राः पवतास्तथा । तेषां मध्य महत्पुण्यं बदरिकाश्रममुत्तमम्‌ ॥ १ कि ~~ -- ~“ + ददमधं फः ट पुस्तकयोरेवर दृर्यत कि त्वसंगतम्‌ । + अत्र चक्रारेणानुक्तं ब्रह्मखण्डं प्राह्यम्‌ । १क.ख. च. ज. ल. द्रव्यलोभेन । फ. कामलोभेन । २ द. नं महिमा रावणस्तथा । ब । ३ च. न. पुण्यं पितृ- तपणमक्षयम्‌ । तु । क. पुण्यमश्मेधसमं ततः । तु । ४ क. ख. च. ज. झ. मू। स्वगंखण्डं तृतीयं स्यात्तर्य पातालसं- जनकम्‌ । उ“ । ५ च. चाग्न्यं क । ६ ड. म्‌ । बदरीना ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now