मीरालहरी | Meeralahari

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Meeralahari by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
पूर्वखण्डः ७ भोगेश्व्यंति । राजदुहिता मीरा भोगश्च रेश्र्येण च ब्रेतापि सम्पल्लापि भूरिश्रमं सेवते अतिष्ठिशकराणि कायाणि करोति स्म । हि तयथा-मार्वण्डोदयतः सूर्योदयात्पुरेव प्रागेव लघु शीघ्र प्रोत्थाय शयनं लयक्ला निष्कराम्यति बहिगच्छति स्म । अथानन्तरं दोचादिविधेः प्श्चादिलर्थः, निजेनां जनरहितां वापिकां गला शिवं निर्मलं शीतोदकं शीतल जल गाहते प्रविशति । अवगाह्य लानं करोति सेदयर्थः । ज्ञाता च ज्ञानानन्तरं तीर्थस्य देवार्चनयोग्यस्य अभ्रोदकस्य कलशं पात्रं खयमेव धृला गृहं गच्छति स ॥ १६॥ प्रक्षाल्य प्रतिमां खमानसपतेर्गोपाटचूरामणे- अर हि निचये च७, नपथ्य तनुते सुगन्घनिचयराठिप्य यलेन सा । सोवणोम्बररलभूषणसुमसग्भि संपूज्य तां भ्रीद्रष्णप्रथुकीतनामतसरोगभान्तरे टीयते ॥ १७ ॥। प्रश्चास्येति । सा मीरा यत्नेन आदरेण खमानसपतेः आत्मनो मनसाङ्गीकृतस्य सखामिनो गोपाटचूडामणेः श्रीकृष्णस्य प्रतिमां मूतिं प्रक्षाल्य अभिषिच्य नेपथ्यम्‌ अंग- रागठेषभूषाविर्धि तनुते रचयति । किं किं कृतेयाह-सुगंधनिचयेः शोभनैः कस्तूरि. काकुङकमचदनप्रभृतिभिः अष्याभि्मन्यैः आप्य विलेपनं कला । अपि च सौवर्णाबरेण पीतांबरेण रननवैजवेदूयमाणिक््यादिभिभूषणेः रजतकनकमयैरलद्भरथेः सुमस्रस्भिः पुष्पमालामिश्व तां संपूज्य सम्यक्‌ पूजां कला । अथ च कं करोतीद्याह--ध्रीङृष्णप्रमोः कीर्तनं गुणगानमेव अग्रतसरः सर्वैदधियाप्यायनकरलात्‌ तख सरसः गभान्तरे अन्तभागे लीयते टीना इव तिष्ठति । अत्र कीर्तनागरतसरः इति रूपकम्‌ । रीयते इति गम्योतमक्षा, इव इति व्यज्ञकस्य अप्रयोगात्‌ । अनयोः संकरः ॥ १७ ॥ कटे याति बभूव सा भगवतो मूर्तिमहीन्द्रा्मजा नेत्रासेचनकं तदीयनियमाुष्ठानमप्यद्धतम्‌ । ५ शशव सा श्रद्धा च भक्तिभावगरिमा नाोकितः रोशवे केनापीति वदन्नपाटयगतो रोमाश्चितोऽभूजनः ॥ १८ ॥ कालेति । कटे याति एवम्‌ अनुष्ठानपराया मीराया गच्छत्सु मासेषु सा भगवतो मूर्तिः महीन्द्रात्मजायाः राजकन्यायाः ने्रासेचनकं नेत्रयोर्निरवधिकानन्दप्रदा बभूव । ““तदासेचनकं तृपेनास्यन्तो यस्य दरेनादिलयमरः” । अपि च तदीयनियमानुष्ठानमपि स्नानार्यनत्रतोपवासादीनाम्‌ अनुष्ठानं करणम्‌ अपि अद्भुतं विस्मयकरं बभूवे । तथा हि सा भ्रद्धा लोकोत्तरा शाखगृर्वाक्येष्ु निधिता सयलवुद्धिः स च भक्तिभावगरिमा भगवति गुरुतरा प्रेमश्त्तिः रोवे बाल्यावस्थायां न केनापि आलोकितः दृष्टः इति बरपाटयांगतो राजगरवतौं जनः वदन्‌ रोमाच्धितः दर्षाश्र्याभ्यां पुलकितोऽमूत्‌ । अत्र




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now