मिलिन्दपन्हो | Milindapanho

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Milindapanho by जगन्नाथ पाठक - Jagannath Pathak

लेखक के बारे में अधिक जानकारी :

No Information available about जगन्नाथ पाठक - Jagannath Pathak

Add Infomation AboutJagannath Pathak

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
शव 1 ७ मिलि-दपञ्डो [ ११४ सल्नपितु सक्तोति, कद्ध पिविनोदेतु ति ? एव वृत्ते अमञ्चा तुण्डीभरूता रज्ञो मुख आखोकयमाना अटठसु । तेन खो प्न समयेन सागखनगर द्वादस वस्सानि सुज्ज अहोसिं समणन्राह्मणगहपतिपण्डितेहि । यप्थ समणन्राह्यणगहपति पण्डिता पटिवसन्ती ति सुणाति, तत्थ गन्तवा राजा ते पञ्ट पुच्छति । ते मव्वेपि पञ्हाविस्सञ्जनेन राजान आराधेतु अस करोन्ता येन वा तेन वा पकमत । ये अञ्ज दिक्च न पच्छमन्ति ते सब्बे तुण्डीभूता अच्छन्ति । भिक्खु पन येभूय्येन हिमवन्तमेव गर्च्छाति । तेन खो पन समयेन कोटिद्ता अरहन्नो हिमवन्ते पल्बते रबिखततके पटिवसन्ति । ४--भायस्मता अस्सगुत्तेन भिक्खुखथो सनिपातितो अथ सो आयस्मा अस्सगत्तो दिन्बाय सोतधातुया मिलिन्दस्स रञ्यो वचन सुत्वा युग-धरमत्थके भिक्खुसद्क सच्निपातेत्वा भिक्खु पृच्छि-“अत्या उसो कोचि भिक्छु पटिबलो भिलिन्देन रञ्मा सद्भि सच्नपेतु कद्ध पटिविनोदेतु ति ? एव वत्ते कोटि सता अरहन्तो तुष्टी अहोसु ! दुतियम्पि, तनियम्पि खो पुट्ठा तुण्दी अहोयु ! अथ खौ आयस्मा अस्सरुत्तो भिक्खुसद्ध एतदवोच- “अत्था, बसो, तावनिसभवने वेजयन्तस्स पाचीनतो कैतुमती नाम विमाने । तत्थ महासेनो नाम देवपृत्तो पटिवसनि । सो पटिबरो तेन मिलिन्देन सच्लपेतु, कद्ध पटिविनोदेतु ति । ५-- महासेन देवधुत्त इधागसनाय याचेसि अथ सो कोटिसता अरहन्तो युग धरपव्बते अन्तरिता तावतिस भवने पातुरहेसु । अहसा खो सक्को देवानमिन्दो ते भिक्खू




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now