श्री योगवासिष्ठसार | Shri Yogavasivashthasaar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Yogavasivashthasaar by भीकनलाल आत्रेय - Bheekanalal Aatreya

लेखक के बारे में अधिक जानकारी :

No Information available about भीकनलाल आत्रेय - Bheekanalal Aatreya

Add Infomation AboutBheekanalal Aatreya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
( 9 अत्यन्ताभव एवास्ति संसारस्य यथास्थितेः । यस्मिन्बोधमहाम्भोधौ तद्रूपं परमात्मनः # ८३ ॥ ( ३-७-२० ) अद्यून्यमिव यच्छरन्यं यसिमिज्छ्रुन्यं जगत्स्थितम्‌ । सगौघे सति यच्छ्रन्यं तद्रूपं परमात्मनः ॥ ८४ ॥ ( ३-७-२२ ) न सन्नासन्न मध्यान्तं न सर्वं सवमेव च । मनोवचोभिरभ्राद्यं श॒ुल्यच्छरन्यं सुखात्खखम्‌ ॥८५॥ (३-११९-२३) च हणम्‌ - ब्रह्मदेव हि जगजगच ब्रह्मवृंहणम्‌ । ( ४-२-५१ ) वरह्ैव तद नादन्तमन्धिवत्मविज्‌म्भते ॥ ८६ ॥ ( १-२-२७ ) यः कणो या च कणिक्रा या वीचिर्यस्तरङ्गकः । यः फेनो या च लदरी तदयथा वारि वारिणि ॥ ८७ ॥ (३-११-४०) यो देहो याच कलना यदद्य यौ क्षयाक्षयौ । या भावरचना योऽथस्तथा तदुत्रह्य ब्रह्मणि ॥ ८८ ॥ (६-११-४१) फलपुष्पलतापत्रशा खाविटपमूलवान्‌ । बृक्षबीजे यथा वृक्षस्तथेदं व्रद्यणि स्थितम्‌ ॥ ८९ ॥ ( ३-१००-११ ) चिति तत्त्वेऽस्ति नानाता तदभिग्यज्ञनात्मनि । विचित्रपिच्छिकापुज्ञो मचूराण्डरसे यथा ॥९०॥ ( १-४७-२९ ) यथा पयसि वीची नामुन्म जननिम जने: । न जलान्यत्वमेवं हि भावाभावैः परे पदे ॥ ९१ ॥ ‡ ९-१९५-२७ ) तादएट्म्यम्‌ : यथा कटकशब्दाथंः परथक्त्वा्हो न कावनात्‌ । न हेम कटकात्तद्रनगच्छन्दार्थता परे ॥ ९२ ॥ ( ३-१-१५ ) पातके भूतले स्वगे तृणे प्राण्यम्बरेऽपि च । द्यते तत्परं ब्रह्म चिद्रूपं नान्यदस्ति हि ॥ ९३ ॥ ( १-२-२८ ) जगन्पथ्यात्वम्‌ - आदावन्ते च यन्नेत्यं तत्सत्यं नाम नेतरत्‌ । ( ५-५-९ ) आदावन्ते च यन्नास्ति वतंमनिऽपि तस्षथा ॥ ९४ ॥ (४-४५-४५)




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now