मूला चार भाग - 2 | Mula Char Bhag - 2

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Mula Char Bhag - 2 by सेठ शान्तिप्रसाद जैन - Seth Shantiprasad Jain

लेखक के बारे में अधिक जानकारी :

No Information available about सेठ शान्तिप्रसाद जैन - Seth Shantiprasad Jain

Add Infomation AboutSeth Shantiprasad Jain

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
द्वादशानुरक्षाधिकारः । + सेवरानुपरक्षां सेक्षपयन्‌ तस्याश्च फट प्रतिपादयनाहः-- संवरफलं तु णिव्वाणमेत्ति संवरसमाधिसंजुत्तो । गिच्चुर्जुत्तो भावय संवर इणमो विखद्धप्पा ॥ ५३ ॥ संवरफलं तु निवाणभिति संवरसमाधिसंयुक्तः । नित्योयुक्तो भावय संवरमिमं विद्युद्धात्मा ॥ ५३ ॥ रखीका-संवरफटं निौणभिति करत्वा संवरेण समाधिना चाथवा सेवरध्या- नन संयुक्तः सन्‌ नित्योयुक्तश्च सर्वकालं यत्नपरं मावयेमं संवरं॒विद्ाद्धात्मा सर्द्न्धपर्दिणः-सेवरं प्रयत्नन चिन्तयति ॥ ५३ ॥ निजरस्वरूपं वितरुण्वन्नाहः-- रुद्धासवस्स एदं तवसा जुत्तस्स णिजरा होदि । दुविहाय सा वि भणिया दैसादो सञ्वदो चेय ॥५४॥ द्धाखयस्य यं तपसा युक्तस्य निजंरा भवाति । द्विविधा च सापि भणिता देङातः सर्वतश्चैव ॥ ५४ ॥ रीका-रन्द्राखवस्य पिषहितकमीगमद्रारस्येवं तपसा (क भवति--कर्मशातनं भवति । साऽपि च निर्जरा द्विविधा भणित्टरदिक्षेतः सर्वतश्च ` करमेकदेश्षानिर्जरा सप्रकर्मनिर्जरा चेति ॥ ५४ ॥ देशनिजरास्वरूपमाह;-- संसारे संसरंतस्स खओवसमभगदस्स कम्मस्स। सन्वस्स वि होदि जमे तवसा पुण णिजरा विला ॥५५॥ संखारे संसरतः क्षयोपहामगतस्य कर्मणः । स्वस्यापि भवति जगति तपसा पुनः निर्जरा विपुला ॥५५॥ 9 † एककंमैक ` इति प्रेस-पुस्तके पाठः ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now