द्वादशारनयचक्रम | Dvadasharanayachakram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Dvadasharanayachakram by मल्लवादी क्षमाश्रमण - Mallavadi Kshamashraman

लेखक के बारे में अधिक जानकारी :

No Information available about मल्लवादी क्षमाश्रमण - Mallavadi Kshamashraman

Add Infomation AboutMallavadi Kshamashraman

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ड्राद्शारनयचक्रमू भमत्कछार्यपक्षे उपादाननियमविरोधः कुन दत्यनुयोग-६६८ वैरोषिकस्याय दोषो न खाद्वादिन इनि निरूपणम्‌ ६६९ स्याद्वादिवत्‌ वैरोषिको यदि ब्रूयात्तदा न दौषं कोऽपि जूयादिति वणनम्‌ र उक्तार्थं सम्मतिप्रदज्ञेनम्‌ ^ स्याद्वादस्य पूवेवादश्रष्टन्वमेवेनि निरूपणम्‌ कि तत्स्पष्टी करणम्‌ कह प्रकारान्तरेणोक्तपूवदोषपापीयस््वनिरकरणा तन्मतप्रदशषनन्‌ शः जैनोक्तपरिहारस्य वादिनानुवदनम्‌ ६७० वादिष्नं तत्व्वण्डनम्‌ कि अत्राचार्योक्तिः र उपादानज्छिययो. स्वम्बविषयनियतन्ववर्ण नम्‌ ण सयोर्नियनविषयतासाधनम्‌ ६७१ एुकपुरुषदषटान्तस्य दाशन्ति च व्याख्या उभयान्मकैकवस्तुस्वै विप्ययापत्तावप्यनेकान्त- न्वनिद्धिरिति निरूपणम्‌ पि तम्य स्पष्टीकरणम्‌ ति उपादाननियमाभावे हेतुप्रददोनस्‌ क सदुपेक्षया क्रियाया भमावकथनम्‌ ६५२ तंत्र हेतुप्रदर्शनमू कि सरवासस्वयों विरो धादसाम! नाधिकर एयेन प्राणमन एव कथ सत्त्वमिति झाइ्नस तदर्थव्यावर्णनमू 8 णकाधिकरणभावेन सद्यन्तेर्नन्ि प्रयोग इनि ०्यावणनम्‌ , कार्थं सदमत्ता नेनि सप्तम्येषा ऽथा दरिन इति कथनम्‌ ५ स्वपररूपेण जगत. सदयद्रपन्वज्ञेष देप ठति निरूपणम्‌ ६७ कार्यमेव केवलं न मदसन्‌ , वृत्तावृत्तपर्यायाभ्या द्रड्य्रमपीति निरूपणम्‌ ५ सहभाविप्यायैरपि सदसत्वप्रदशनम्‌ मी त्वदुक्त स्याद्वादिपूर्वपक्षों न स्याद्वाद इत्यमिघानम्‌ ,, तम्येद स्फुटीकरणम्‌ ६५४ हव्यं पू्ेपक्षीकृत्य कटन्दीकृटुक्तसमाधि- प्रदरशनमू भ उक्तो पूर्वोत्तरपक्षावसत्याथीवित्यमिधान म्‌ त १५ १ क ¶१े ९१२ ५६ 41 तोत न न ५ दा पूर्वपक्षासत्यन्वनिरूपणम्‌ अनेकवाय सम्मतत्वे हेतूकि फ प्राकशब्दाथे: षि तथावदतो $न्यन्तास सी कित भापित्वापादनस द्रच्यापेक्षयाऽसद्रादमापाद्य पयायापिक्षग्रा तमपादयति ११ दशकाल्ा्मकपयोयह यमानत्रमेव नद्रचनान प्रनीयन इनि निरूपणम्‌ डी तस्मादमद्वाद्‌ इति ख्यापनम्‌ एवसनेकान्तवादी न नूत इति प्रतिज्ञानमू नत्र कारणप्रदर्शनम्‌ अनार्य प्रप्रोगोेपदशेनम्‌ स व्यासिप्रदरशनम ह कडितव्रयस््रतच्वनिरसननियतःवरे नो रवाटि- व्युदसनान्नानिर्ट गिति निरूपणम्‌ ४ सुदात्मना सदित्यनेनाबाय निरसने तन्गपि सच्वापा: नम कक नवमनकन्तवादी जन इत्युपसंहार कर त्रन इत्यत्र समाधि द्रव्याथत सच्वात पय धापेनोऽयन्यन्नदभयान्मक वस्तुतच्च जैना वणैयन्ीन्याग््यणनम दव्यदाच्ट द्यारू्यानम दच्यपर्यायदददार्थ काच्दून पूव नाभयायेनां वदन्ति किन्तु चस्तुम्बरूप- मपि तथ {यिति इनि निरूपणम्‌ मृदात्मना दव्या्पयीयाधेजणनम्‌ घटान्मनं द्रव्या्रपययायन्वतणनम्‌ धटादमृदान्मतावजना यान्मनाप्रदछनम्‌ वस्तुनि वि्यमानेमर्धधमैदे शन याव्नावेदान्मना कथनम्‌ घटान्मनाऽगच्वःनमरद घटो ऽसकषेवनि नार्हना घ्रून इत्यभिध।नम्‌ भृदि घटस्य प्राप्त सदपि घट दनि सम्भेनम्‌ तत्व एवानुमवक्रमप्रा्चेरिति हेनुम्यावर्णनम्‌ नि वैदषिकस्यासन्कायैत्वसिद्िशङ्नम्‌ त्याख्या की भन्नाचार्यस्यो तर मू ४ । सत्कार्यत्वापादन मू १६ १८ १४ ५४ [ “++ ० -९ ४ ११ १४ ११५ १८ १९ १




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now