वसुदेवहिण्डप्रथमखण्डम | Vasudevahindiprathmkhandam-1939

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vasudevahindiprathmkhandam-1939 by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
२०८ वसुदेवर्दिंडीए [ बसुदेवेण आससेणाए परिणियणं ममं पस्सड त्ति, जदह तस्स ण्यं रोयह त्ति! ततो विदिण्णे दो बि जणा भायरो अविगया । पिओ य ममं दं मेहसेणो पाण्खु । विण्णवेद-देव ! अदं मेधसेणो ठज्छं अप्प भिति माहप्पविक्षेओ. संदिसह, मया जं कायं । ततो मया भणिवं-जा तुन्भं पिडणो देसमस्जाया ठविया, तं अणदक्षमता अणुपालेह अण्णोणं. ततो जसो ते भविस्सति, मम 8 बयणं च कयं होहिति त्ति । “एवं करिस्सं, ति भणंतो विण्णवेहई-देत्र ! जई पसण्ण त्थ, बिसजेह मं, जाव परिजणं परिसंठवेमि त्ति । समया भअणिओ-भाडणा अणुमएण वश्वह जहास ति । निग्गतो अभृग्गसेणेण य पूजिओ गओ नियगपुरं । कतिबादेण आगतो पणतो विण्णवेद-देव ! अत्थि कण्णा मम दुदिया आससेणा नाम. सा तुम्ह सुस्सूकिया होड, कणह पसायं ति । मया भणिजो--पडमाणुमए जहा 10 भण तहा होड । ततो तीसे अणुमए गाहिओ मि पाभिं मेहसेणेण विदिणा। आससेणा य रायदुहिया दुापवालकोमख्च्छविया, बिकउप्परुपरासरोयणा, नयणसयदटृद्ववयणक- मा; कमठमउढसण्णिहपयोद्दरा , घरणियछपेरिद्धियसुकुमालतलिणुण्णयणखचलणा, चलि- यकमललायण्णपाणिकोमरतखा, विसाकसोणिफल्या, संखित्तमज्देसा, मणहरभासिणी । दिण्णं च से पिडणा विउलं धणं, परिचारियाओ संगयाओ, परिभोगो विउलो । तओ हं 15 दों वि रायदुद्ियादिं समं गेधक्रकुमारो विव सुहं परिवसामि त्ति । ॥ हंति सिरिसंघदासगणिविरहए वसुदेवहिंडीर आस- सेणाए नवमो मो समत्तो ॥ आससेणारुभम्रन्थाग्रम्‌-६५-५. सवेगम्रन्था्म्‌-५८५७- १३, पि दसमों पुंडालंभो 20 कयाई च मया अंसुमंतो भणिओ-ङकमार ! जति ताव अपुद्वं जणवयं पर्सेज्नामो । सो भणति-अच्नउत्त ! एवं होड. अत्थि आसण्णो भलया नाम देसो रुलियजणसेवितो आरामुज्ञाण-काणणोवसोहिओ, तत्थ बच्चामो, जइ तुन्भ॑ एरिसो अभिप्पाओ । ततो मु अविदिया जणस्स निग्गया उप्पद्ेण संबरिउत्तिमंगा, दूर गंतूण पहुं पवन्ना । परि- संतं च मम जाणिऊण अंसुभतो भणति-अज्उत्त! किं वहामि भे १ याउ वहह वा 25 ममं १ ति । मया वितियं--किं मण्े परिवहति ममं अंसु्मतो भटपयं १, अहवा सुकमाखो रायपुत्तो, वहामि णं “परिपालय ममं पवण्णो' त्ति । ततो मया भणिओ- आरुह मार !, वहामि ति । सो हसिङण भणति-अजरउत्त! न एवं मगे युज्झइ, ज्ञो परिसंतस्व मग्गे अणुकूकं कं केति, तेण सो किर वृढो होड त्ति । मया भणिओ- जइ एवं, ऊदेि ताव तुमं चेव कलो सि, जं ते अमिरदयं ति । ततो भणति--अल्नउत्त ! 90 दुवि का-चरिया य कषिया य. तत्थ चरिया दुविद्दा--इत्थीए पुरिसस्स वा, धम्म- ए 11 नवमो सम्मत्तो झां० ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now