सुबोधिनीपद्धति | Subodhini Paddhati

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Subodhini Paddhati by दुर्गादत्त शर्मा - Durgadatt Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about दुर्गादत्त शर्मा - Durgadatt Sharma

Add Infomation AboutDurgadatt Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
ॐ, = कनः क्रि दकि किष १ उपविरव प्राराष्स्यमाणमङ्ककपणा निर्विष्नपारिसमापिकामो तना यकृम्पुजयवयत्‌ | यथा--पूनापहारन्‌ समानीय कुकश्षयवनरन्यादाय देशकारौ सङ्कात्ये कत्तव्यायुककमणा निविध्नपरिसमाप्रिकापो गणपतिपृना- पहडरिष्य, हाते सङ्टप्य शुद्धादकगन्धपुष्पादि कमघंपात्रे कृत्वा कुशाग्र्तञ्जर संस्पृश्य गायच्याऽभिमन्भ्य तेरवङ्खशषाग्रस्तङ सण्र्य तन कुशाग्र तजरन पूजद्रन्यागि सम्परोष्थ गणपतिमाबाह येत्‌ । ॐ भूवः स्वः विनायक ! इहाऽऽगच्छेति स्थण्डि मृत्तौ वा विनायकमावा्वह तिष्टति सस्थापयेत्‌ । ततः ॐ विनायक येदमाष न नमः इत्यासनं दत्वा इदं पाच विनायकाय नप इति पाधप्‌ | अथवा ॐ तरपुरुषाय विदूमहे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचो. द्यात्‌ इतिगणपातिगायत्रया पा्यादूयुपचाराः कत्तेव्याः। एवं एषोऽ- पः, $दभाचमनीयम्‌ , इदं स्नानम्‌ , इद पुनर।चमनीयम्‌ , इदं वस्त्रम्‌ ; इदं यज्ञपवेतिमर , एष गन्थः, एतानि पुष्पाय, एष ६१) एष दपः, इद नवषर, इद्‌ पुनराचमनीयम्‌ , तत अरा- तिक्‌, प्रदगिक्षा, स्तुतिः, अज्ञि बध्वा- छम्ब दर नमस्तुभ्य सततं मोदकप्रेय | अविघ्नं ङ्रु मे देव ! सवेकार्येषु सर्वदा ॥' एव स्तुत्वा नमर्छृत्याऽज्ञार बध्वा अनया पया कृतया पनया विनायकः भायताम्‌ । एव पूजां निवेद्य “ॐ विनायक क्षमस्व इत वप्तजयत्‌। नां चेत्‌ मारब्धमक्लकमणों निर्विध्नपरिसमा कपः भत्यह विनायकं पूजयत्‌, कपमसमाप्पयन्तम्‌ । तदृ तच्तर विस व जयत्‌ । इति गभपतिपृजाप्रयोगः अथ ब्राह्यणाना निनन्बणम्र्‌ । परमास्ाहवाब्‌ श्रीप- दणपातामष्टदवत च सस्परन्‌ स्वये सायङ्कारोत्तरं द्विजायते गस्वा छताज्ञाङशूटा भक्त पेक प्रणम्य शुभासने प्राङ्घुखं विपदं उप बरय स्वयमुपवता उदृद्द्ुखा दक्षिणं जान्वाच्योपविक्षय सयव हर्तुः




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now