न्यायदर्शनम् | Nayayadarshanam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Nayayadarshanam by गौतम मुनि - Gautam Muni

लेखक के बारे में अधिक जानकारी :

No Information available about गौतम मुनि - Gautam Muni

Add Infomation AboutGautam Muni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
न्यायसूचीनिवन्घध: | पे उदाहरणपेक्षस्तयेत्युपसंहारो न तथति वा साध्वस्योपनवः॥७॥ हेत्वपदेशात्‌ परतिह्ञायाः पुनवचनं (नगमनम्‌ ॥ ८ ॥ इत्यष्टाभिः मुत्र न्यायभक्ररणपू ॥ & ५ अविज्ञाततत्त्वे 5र्थे कार णाप पत्तितस्तसत्ज्ञा ना थमू हस्तकं 2 ॥ रै॥। विमृद्य पक्षप्रतिपक्षाभ्यापयावप्रारणं निर्भवः॥२॥. इति द्राभ्यां मूतराभ्यां न्यायात्तरङ्गलक्षणपक्ररणम्‌ | ७ ॥ इत्यकचत्वा रिंदाता ४१ खन्रे: सप्त मिः प्रकरण: 3 प्रयमाध्यायस्थ प्रथममाहिक समाप्तम्‌ ॥ ~ ईशा अथ द्विनीयमादहिकम्‌ | पमाणतकसाधनोगालम्भः सिद्धान्तागिरुद्धः पश्चावयत्रों- पपन्नः पक्षप्रातिपक्षपरिग्रहो वादः ॥ १। यथाक्तापपमनदछरजा- तिनिग्रहस्थानषाधनापालम्भाो जल्पः ॥ २॥ पष परतिपक्तस्था- नपनाहीनां वितण्डा ॥ ३ ॥ इति त्रिभिः सूत्रैः कथालक्तणप्रकरणम्‌ ॥ १ ॥ सव्यमिचारतिरुद्धपकरणसममाध्यसपकालातीता देत्दा- भाषाः ॥ १ ॥ अनकान्तिकः सव्यभिचारः ॥ २ ॥ सिद्धान्त पभ्युवत्य वद्विराधरा रिरूद्धः ॥ ३॥ यस्मात्‌ भकारणनचेन्ता स निणयायंमपादिष्टः प्रकरणसपः ॥४॥ साध्यादिशिष्टश्च साध्यत्वात्‌ साध्यद्ठपः ॥ ५ ॥ काल[त्पयापरिष्र: काछाती- त; ॥ 2 ॥ 4 । इति षटाभिः सतरः हेत्वामाषलक्तणपकरणम्‌ ॥ २ ॥ व चनाक्षधातोऽयेतरिकल्पोपपश्या छलम्‌ ॥ २ ॥ ततर्‌ जिनिषं




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now