ऋग्वेदभाष्यम (१९६१)भाग १ | Regved Bhasayam (1961)vol 1 Ac 1798

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Regved Bhasayam (1961)vol 1 Ac 1798 by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
मजा ~ ~~ --- ~ ~ ~ ~ ~ न सलपपलन, 1 । ऋग्वेदः मण्डलम्‌ १ । भयुवाकः १ । सूक्तम्‌ १ ॥ ११ 1 न ० प्रजाननिति ज्ञानवत्वात्‌ प््यपश्यदिति स्ैज्ञत्वादीश्वरे याह्यः । या- । स्कमुनिरमोभयार्थकरणायाभ्निदाब्दपुरःसरमेतन्मंन्मेवं व्याचष्टे ॥ अभि | कस्मादग्रणीर्भवत्ययं यज्ञेषु प्रणीयतेङग नयति सनममानोऽक्रोपनो ¦ भक्तीति स्यीलाष्टीषि्न क्रोपयति न स्नेहयति त्रिभ्य आस्यातेभ्यो जायत इति शाकपणिरितादक्तादग्धाहा नीतात्सखस्वेते रकारमादसै । गकारमनक्तेवी दहतेवी नीःपरस्तस्थैषा मवतीति ॥ अरमिमीटेऽमि या- ' चामीढिरध्येषणाकमा पजाकमा वा देवो दानाददा दीपनाहा ययोत- नादा दुस्थानो भवतीति वायो देवः सा देवता। होतारं शतारं जुहोतेहेतिरियौर्णवाभो रत्नधातमं रमणीयानां धनानां दातृतमम्‌ ॥ निरु° ७।१४-१५। अग्रणीः सवेप्तमः सर्वेषु यज्ञेषु पूरवेमीश्वरस्थेव परतिपादनात्तस्यात्र ग्रहणम्‌ । दग्धादिति विशेषणाङ्गौतिकस्यापि च । प्रशातितारं स्वेपामणीयांसमणोरपि । सक्माभं स्वप्रधीगम्यं वियात्तं पुरूपं प्रम्‌ ॥ 9 ॥ एतमेके वदन्त्यश्नि मनुमन्ये प्रजापतिम्‌ ॥ इन्द्रमे- के ऽपरे प्राणमपरे ब्रह्म शाश्वतम्‌ ॥ २ ॥ मनु° ऋअ० १२।श्छो० १२ १२३१- ऋअनाप्यप्रयादीनि परमेश्वरस्य नामानि सन्तीति ॥ ईट अभि विंपुश्वितं गिरा य॒ज्ञस्य साधनम्‌ ॥ श्रुष्टीवानं धितावानम्‌ ॥ ४॥ ऋ ° ` ३।२७।२। विपश्चितमीढे इति विदोषणादग्निशब्देनानेश्वरो गृह्यते अ- | नन्तविदावच्वात्ेतनस्वरूपत्वाच । श्रथ केवलं भौतिकार्थग्रहणाय प्रमाणानि । यदश्वं तं पुरस्तादु दश्चयंस्तस्यामयेनाष्टे निवतेऽभिरजाय- ! | {4 तस्मायतामि मन्थिष्यन्त्स्यात्तदश्वमानेतवे ब्रयात्‌ । स पूर्वेणोपति- छते वजमेषैतदुच्छरयंति तस्याभयेनटे निवातेऽभिर्जायते । श ° २। ' १।४।१६। षौ अभिः । अश्वो ह वा एष भूत्वा देवेभ्यो यज्ञं वहति । ' श ° १।३।३।२ ९-२०। । दषवयानानां वोदुत्वादुषोऽभिः ॥ तथाऽयमग्निराशुगमयितृतवेनाश्यो | 1 || |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now