श्री चंद्रराजचरित्रम | Srichandrajcharitram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Srichandrajcharitram by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
६ ७ - च म पार 71 ¬< * > 4 ९ र; >< + दः 1 पी (0. > भ 6 + सौ क, £ के न. १९. © [प ७५ ~ €^ भ ५ (> ^ ९ *\ ०. छ (“अ तद्यथा--यसमन्ट्टे सीयतेऽवदराशि-यस्मिन्प्रपे लभ्यते ज्ञनराशेः । यरिमन्गीते तीर्थते वारिराशे-यरिस्तषट चाद्यः पुण्यराशिः ॥ १॥ | | ५ 9 क ¢ क क क $ क 9 ॐ कि ६४ ५ क क क क किध संमिलचतुदेशपरसापगे गङ्गसिन्धू सरिष्र, यं दं-सततं पावयतः। यासिश्रायेदेशनां सदधपश्वविंशतिस्तन्पध्ये- क [> ९९ क क च र) क अर, ट ९२ # ५ ® = क श क क ऽखण्डविकतासी छ्मावार्‌ बिधुदीधितिम्रकाशंरुदण्डंः पयोजनखण्डेजेशिन्देरिव परितो विराजमानः सकलविपयाणामधिपतिः ए ० ५ 9 @ _ ९४ [+ १७ क भ ७. #५_ ९ ५ / ५ ०५ पूचदुश[जतरमण विभक्ति । भरमषल्यपि यपात्ताय प्राणनाल्युद यताम्‌ । जनन्द्राभ तत्र सञ्पक्वला विशपता पविराजन्त, निशाकरोऽपि तमेव देशमास्ाच पूणेकलयो भवति, स्धुन्यपि चोणीषृठे लढन्ती दुरितचयचपूं निभरं भत्ैयन्ती कनकगिरि- गृहाखण्डगण्डशलासरस्ललन्ती पाथोधि पूरयन्तौ तत्र प्रवहति, यरिमन्नतिपीवरस्तनकलशदयभारादिता युहुरुत्यातुमशक्ता विद्ग्धशाङ्िगोप्यो निजगीतरवेण स्फुटकलमग्रयज्ञरीणां भक्तं इरिणनिङ्करम्पं विमोहयन्ति, यत्र चीतकारनिनदवधिरीकता- ४ # ३ हि क [> र, श ¢ भ, ५ श न ~ ¢ = (न अखलदिगन्तररतएवाहान इन्परय्यन्तः समाकृष्टाः पथिक्न्दाः सरसरसातं पिवन्तोऽध्वपरिधमं न विदन्ति, य॒त्र समाचितानां सन्तापवितानपरिमोपकास्तुज्गतामादथानाः पलसम्पद्धिनेमन्तः सच्छाया भूमिरदाः सदेव सरसतया महद्धिस्तुन्यतां विभति, खनिरलेरङृ्टपच्येविपुरुरुलशालिभिरशेषधन्येः सम्पन्नं यं दुजेनाऽशेवाद्‌ा दापातीतं पुमांसमिव अररोद्धूता यवग्रहाः स्पष्टुमम्रसचः । तद्धूभामिनीभालतिलकायमानाऽखिलाऽमानवस्तुविभूषित, नीलमिखितिमविक्लोखकल्नोलमालयाऽपरिमित- किण स्वकीयेन वारिखातेन तद्रर्नान्यभी प्छुना परयोराशिनेव समन्ततों चेष्टिता, शशाइूविम्बचुम्ननोर्सुके: सेंगीतथ्वनि र, ब न. ९ मुखरः प्रासादनिकरेविराजमाना समस्त्यामापुरी प्रथीयसी, सदाविभवसम्पन्नां यामवरोक्य सङ्काऽलकेऽपि जिद्रीचः । ~> {८ {८3 ‡; सम नि न ॐ. 6024 -) 3 १०७८) ॥ 4 कः ६




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now