तत्वबोधिनी | Tatvavoodhinii

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Tatvavoodhinii by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
1 । एवं क्रचिदन्धनराप्युद्यम्‌ ॥ वरे यायावरः । या म्तीद्‌ यञ्च यङ्‌ इति वरच्‌ । भतो लोपः, स च आतो लोप इटि चेत्यालो- ¢ चर्तव्ये न खानिवत्‌ ॥ यलोपे यातिः । यातैयंकन्तात क्िच, अंतों लोप:, ए ¦ । श्र्ञोपस्य खानिवक्वादातो लोपः यलीषः। म च पुमराशोपः श्यः । धरणो लङ्न्धायैनालोपस्यासिदलात्खानिषद्धावाश्च । ननु यदि यल्लोपयि ध प्रति खःनिच्निषेधस्तहिं कथं वायवीरिति, उच्च” । भसि बहिरङ्गमि- नि यणोऽसिहत्वान्र यलोपः । न च नाजानन्तयं ईति निषेधः, उत्तरकार्ये भष नन्तं यत्र ततैव तदभ्युपगमात्‌ । किं चात्र खरदीघयलोपेषु लोपाजादेश न स्थानिवदिति बातिकमस्सि | वैनान्धः खानिवदिति भवतोतिन दोषः॥ विकषैकः । इकारस्य लितील्यदात्तत्े कतंव्ये सस्याऽतो शोषो बऋयानिवत्‌ । नच लितोत्यारम्भसामर्थय, कारक इत्यादी सावकाशत्वात्‌ ॥ णानुखारयोः । शिण्ढि । अ्रसोरलोपो न खानिवत्‌ । ययप्यतुखारो अ पूवे दति तस्य परसवे कर्तव्येङ्नोपश्य सखानिवस्वप्रसक्क एव मा- प्ति, तथापि खानिहारालखारोपि दृष्ट श््यस्त्येव तत्प्रसङ्ग इत्याहः । मनु सव- शिग्रहमाजेणानुखारोष्याचेषु शक्धत इति किमनेन प्रथगनुख्ारग्रहणेन, सत्यम्‌ । हयगग्रह याभावे यज्र परसवणंस्तवेवेति संभाव्येत । तथा च यजन परसवणंप्र हंग: शिषन्तोत्यादौ तत्र खयानिवद्भावं निषे्ुमनुस्ारग्रणम्‌ । एवं यत्र वरे भ श्नादशस्य प्रसङ्गो नास्ति यातिरित्यादौ तज्र यलोपे खानिवद्भावं निषदं वरेग्रहणा- श्टथग्यलोपग्रहणमिति क्रेयम्‌ ॥ दीघं प्रतिदोवना प्रतिदोव्मे । इसि चति दीं कतेय्ये भर्ञोपो न स्थानिवत्‌ । यणादेशस्त ख्यानिवद्धवत्येव । लोपाजा- देश एव न सखानिवत्‌ इति उक्षत्वात्‌! सैन इलि च उपधायां चेति दीर्घापरह्या किर्योः गिर्योः विव्यतुरित्यादि सिषम्‌ ॥ जयि सग्धिश्चमे । पदं ग्धिः। तज अदः किनि वशलं छन्दसोति घस्लादेशः, घसिभसोहलोव्य॒पधालोपः भलो भकलीति सलोपः । ऋषस्तधोरिति घलवं घस्य भलांजग्‌ भयोति नर्तये कतच्षे उपधालोपो न स्थानिवत्‌ । समानस्य च्छन्दस्यमूधेप्रतयुदर्केति सः । समाना ग्धिः सग्धिः, न चाज्र सलोपे धत्वे च कतंग्ये पूवस्मादपोति स्थानिवद्धावात्स- ग्धिरिति रूपं ने स्यादिति द्यम्‌ । पञ्चमोसमास्षप्तष्यानित्यत्वात्‌ । तन्न निष्ठायां सेटोति लिङ्गात्‌ । तथाहि । तत्र सेटि इति पदं न तावदनिड्ब्याद्- च्यथेम्‌, पिजन्तास्षदसंभवात्‌ । ननु संच्रपित: पशुरित्यच्र यस्थ विभाषेति इण- निषेषि संभवत्येवानिट्त्वं, सनौवन्सेति विकल्पितेट्कत्वादिति चेन । यस्य वि- मो यिम




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now