आनन्दा श्रमसंस्कृतग्रन्थावली | Aanandaa Shramasan’skuutgranthaavali

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Aanandaa Shramasan’skuutgranthaavali by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रथमपकरणम १) आनम्वगिरिकृतटी कार्सवलितशांकरभाण्यसमेता। ११ सवे ५ दयतद्रह्मायमात्मा ब्रह्म सोऽयमात्या च- तुष्पात्र ॥ २॥ धोमित्येतदक्षरमिदं सवेमित्याचभिधानपाधान्येन निर्दिष्टस्य पुनर- मिधेयप्राधान्येन निर्दैशोऽमिधानामिषेययोरेकत्वप्रतिपन्य्थः । इतरथा हममिधानतन्राभिधेयपरतिपत्तिरित्यमिषेयस्पामिधानत्वं गोणमित्याशङ् स्थात्‌ । एकत्वग्रतिपत्तेश्च भयोजनममिधानामिषेययोरेकेनेव प्रयतेन यु- गपत्पविखापयंस्तद्विखक्षणं ब्रह्म प्रतिपदयेतेति । तथा च वक्ष्यति । पादा माता माज्राश्च पादा इति । तदाह । सर्वं हेतद्रदयेति । सवं यदुक्त- मोकास्मात्रमिति तदेतह्ह्म तच्च ब्रह्म परोक्षामिहितं प्रत्यक्षतो विशेषेण निर्दिशति । भयमात्मा बष्येति । अयमिति चतुष्पा्ेन प्रविभञ्यमान धरत्पगालसतयाऽभमिनयेन निर्दिशति । अयमात्मेति । सो$यमात्मों- त्यादिनावाच्यस्य वाचकत्वोकत्थैवै तयोरेकत्वमिद्ेव्येतिहारनिरश वृषेलाश््याऽऽ- ह । इतरथेति । वाच्येन वाचकस्येकयमनुकत्वा वाचकेनैव वाच्यस्यक्यवचने मत्युपायापे- यप्रयुक्तमेकसवै न मुख्यभेक्यमित्याशङ्ेत तन्निवृस्यथं व्यतिहारव्चनमथेवदित्यथेः । प्रस्परामिदरोपदेशादमिधानामिपेययारेकत्वपरतिपरत्तिरस्तु माऽपिं विफढा ब्रह्मपतिपत्यन्‌- प्रयोगिादित्याशङ्ग्याऽऽह | एकत्वेति। अमिधानामिषययोरेकत्वपतिपततशवदं प्रयो- जनं यदकेनैव परयत्रन यमपि विकापयनुभय लक्षणं ब्रह्न प्रतिपद्य निवंणोतीति यो- जना । अपिषानामिपेययोन्यैतिहारोपदेशे वाक्यरेषमनुकृयति । तथा चेति । उक्ते वाचकस्य वाच्याभिन्नत्वे वाक्यमवतायै योजयति | तदाहेति । षव कायं कारणं चे- त्यथैः | ब्रह्मणः शरुदयुपदिषटस्य परोक्षत्वं व्यावतैयति । तञ्चति । यद्रद्य श्त्या सवौ- त्कगुक्तं वन्न परोक्षमिति मन्तव्यं किंत्वयमातमेति योजना । चतुष्पाखेन विश्वपेज- सपराज्ञतुरीयत्वेनेत्यधेः । अभिनयो नाम विवक्षितायेपतिपस्यथेमपाषारणः बारीरो व्यापारस्तेन ' हस्ताग्रं हृदयदेशमानीय कथयर्वत्यधे. । सोऽयमिलयादिवाक्यान्वरमव- तायै व्याकरोति । अकारेति । सवौषिष्टानतया परोक्षरूपेण प्रत्वं पत्यग्रपेण चा- परत्वं तेन काथैकारणरूपेण सवौत्मना व्यवस्थितः सन्नात्मा पतिपक्तिनोकयाथ्‌ चतुष्पा- १६५.अ.२. प्रिद्यभि। ९. वच्‌.त्‌




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now