गुरुकुल - पत्रिका | Gurukul - Patrika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Gurukul - Patrika by रामाश्रय मिश्र - Ramashray Mishr

लेखक के बारे में अधिक जानकारी :

No Information available about रामाश्रय मिश्र - Ramashray Mishr

Add Infomation AboutRamashray Mishr

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
वातिककार:-- अझन्यथानुपपत्ती तु प्रमेयातुप्रवेशिता । तादुरूप्पेणव विज्ञानात्र दोष: प्रतिभातिन: ॥। .. श्लोक वा० ४-२४. इत्यादिना । कि च, नया यिका:-लिंग-प्रत्वयव्यतिरेकिकेव लान्वयि- केवलव्यत्तिरेकि इति तिविधमंगीकृत्य कैवलव्यतिरे- किणार्थाप्ततेश्चा र्ताथ्य वदन्ति । साध्याभावव्यापकी- भुताभावप्र तियोगित्वमेव केवलव्यतिरेकत्वमू । श्रतएव विष्वनाथो भोषापरिच्छेदे- ““्र्थापत्तिस्तु नैवेह प्रमाणान्तिरमिष्यते । व्यतिरेकग्याप्तिबुध्या चरितार्था हि सा यतः ॥।”” .का० १४४ (श्रथपित्तेरनुमानेऽन्तंभाव.) इति वदति । मीमासकास्तु-केवलव्यतिरेकिण मनंगी कृत्य तत्स्था 5 थर्पित्ति' स्वीकुर्बन्ति । श्रनुमाने उपपादक गम्यम्‌ धनु- पपन्त च गमकम्‌, प्रथ।पत्तौत्वनुपपरनें गम्यमू उपपादक च गम्यकम्‌ इति भेदः 1 व्थाप्तिपक्षधरमेताभ्यामनुमिति- जयते, दिवा भोजनत्वाभावपीनत्वथोस्सामानाधिकरण्य- रूपानुपपतिज्ञानादथ पित्तिरिति सामग्री वे लक्षण्येनोभयो - भेद । श्रनुमिती श्रनुमिनों मीत्यनुव्यवसायः । धर्थापत्ती तु कह्पयामि श्र्यापयामिति वानुव्यवसाय; । तेन च तयोभेंद. । “प्रथा पत्तों प्रभाकरमतम' प्रा माकर'स्तु-दुष्टार्थाप त्तिमेवांगीकुव॑न्ति, श्रुतार्थाप- त्ति नांगौक्रुवेन्ति । भाष्यगतं श्रुतपदं गोवलीवदन्यायेनो- पलन्छपरतया नयन्ति । किन्तु भाट्टमते गोबलीवदन्या- येन संकोवः, प्रभाकरमते तवसंकोचः । सं वोपालश्चोऽथंः भथन्तिरानुपपत्यापादकतया विवक्षित5र्धान्तरकलपकों गुख्मते । तथ! चयं फलनितोऽथं. -ग्र्थान्त रकस्पनायाम- सत्या योऽथन्ति रमनुपपन्नं कुरते सार्थापित्ति. । भनुपप- तिश्च सन्देहरूप एव । प्रमीयतेऽनेनेति करणब्युत्यस्यं- मीकारेग्रथंसन्देहापादकोऽथं शरमाणम्‌, वहिर्भावकल्पना प्रमा, कल्पितोऽथं प्रमेयम । प्रमितिः प्रमाणमिति भाव व्युत्पत्त्यम्युपगमे कल्पनाप्रमाणम्‌ तदनन्तरभ।वि दैवदत्तो बहिर्भाववान्‌'' इति विशिष्टज्ञानं फलमिति विवेक. । प्रथपित्तेरनुमानान्तर्भावश्च पूववदेव । बहिर्मावसा- छकानुमाने '“ देवदत्त बहिर्भाववान्‌ गुहे सत्त्वात्‌ ” इत्यत्र गृहाधिकरणाभावप्रतियोगित्वं हेतु , तद्निशिष्ट~- जीवनवत्वं वा । तत्र प्रथमपक्षे मृतेऽषि हेतोस्सत्त्वेन व्थभिच।र , द्वितीयपक्षं बहिर्भावस्थानुमित्सितत्वेन तस्य प्रागिव निर्णीतत्वेन न क्िचिदनुमेयभवशिष्यत इति सिद्ध- साधनं दोष । तदिदमुक्तम्‌ - “तेन मेयानपेक्षस्य सन्दिग्त्वाटहेतुता । हेतुत्व थावति त्वस्ति ततो नान्यल्पमी धते ।।' गेहाभावस्तु युद्धो विद्यमानत्ववजितः । स पतिष्वपि हृष्टत्वादरहिवृं रोने खाक: ।। इति -- एलोकवािकम्‌ ~ ५. २१. अर्थापत्तिविषये भट्टप्रभाकरयोरय भेद. - “'पीनों देवदत्तो दिवा न भुडक्ते इत्यत्र “रात्रौ भुद्‌ क्ते इति शब्द. कल्पतनोय इनि भाट्टा शेरते । प्राभाकरास्तु रात्रि भोजनरूपोऽथं एव कल्पनीय इत्यगीकुठन्ति । तत्र भाट्टाः ~ भ्रथेकल्पनापक्षं - “वृत्या पदजन्य पदा्थोपस्थितेरशान्दबोधै कारणत्वात्‌ श्रपदाथेस्य च १. “ तत्सन्देहन्युदा शाय कल्पना या प्रवतंते । सन्देहापादकाद्थादथपित्तिरसो स्मृता ॥ इति शालिकनाथः । पृष्ठ २७५ ( काशौ हिन्द वि° वि° सर} ( १०० )




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now