सम्मलेन पत्रिका | Sammelan Patrika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sammelan Patrika  by ज्योतिप्रसाद जैन - Jyotiprasad Jain

लेखक के बारे में अधिक जानकारी :

No Information available about ज्योतिप्रसाद जैन - Jyotiprasad Jain

Add Infomation AboutJyotiprasad Jain

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सम्मेलन-पत्रिका इत्येवं कर्म-साम्यास्वं कृष्णतेजोंजासम्भवः । अहिला भौतिरेका ते विशा प्रतीयते 0१०५ कर्मणा मनसा बाज यदाऽहिसामव्तयः। कथं लदा स्वं नैनो हा ! {हिया तनूमत्यजः ॥ ११॥ अन्ये संसारङृष्ये ते नाऽहिसा सर्वथा भता । केवलं शीति-रुपेण बुटिदायुद्ध स्वया धुता ११२॥ मो चेत कथं त्वं गोबत्तं ममुः स्वयमाबधीः। हिसा सा दशिता सादात्‌ गोवत्सं निष्मता त्वया ।। १३॥ हनमत्‌ सुरसावत्‌ सा हिसाहिसाबिरोधिनी । सुरसा-मुखबिस्तारे.. यया स. लघुराइवभूत्‌ 0१४५ तथेव हिसकानां स्वसग्र्हतक.. आइवनू: । कृष्णवीतिस्तु हिसंव भारते दुष्यते स्फ्टम्‌ ॥ १५॥ अहिसानीतिरासीसे तात्कालिकनयप्रिया । इत्येतसकित साम्यं मया फृष्णेम गान्धिन: ॥१६॥। गोपाखक्ञास्त्रिणा कृष्ण-गान्धि-जारिश्यसाम्यतः । । यथाशक्यं प्रजाय स्यादगान्धिमश्णरिलं भुवि । १७॥ विशेषतोःनुसतं ब्या तदीयेइवरप्रार्थना । सत्यं घर्मं सवाचारं स्वभूत-पअररकणम्‌ ।। १८ प्राहुः सनातनं धर्म॒ सर्वेऽपि मुनयो वरम्‌) किमाश्चर्यं भगवत दहावतरणं प्रति ।१९। स्वयं स ब्रते गीतायां धर्म-लानौ निजागसम्‌ । यदा यबा हि धसंस्य ग्लानिर्भवति भारत २०५ अभ्युस्थानमध्ंस्य तदात्मानं सृजाम्यहम्‌ । इति बक्यात्स्वयं ङृष्णो भान्धिरूपादिहायतः ५५२१ कायं कृत्वाजबतारस्य पुलरलेखं ववं गतः! का हानिरत सुयो मम कल्पनयाऽया | २२ धम्य सनातने मार्गे पराणग्रतिषाहिते। अवतारकभावादे युमरूपानुकूपत: ॥२ दे इति. गास्चिस्मृताव कू . कष्णसाम्यपनिरुपणम। हृतं भया वंदा लोभ्यं सुणीभिः शुरमावमा ॥1 [सगे ५५, संख्या ३, ४




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now