प्राकृतमणिदीपः | 1813 Parakrtamanidipa; (1953)

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
1813 Parakrtamanidipa; (1953) by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
डा न्यगादि 1 अभाषि च भगवता प्रतक्जिना * यथालक्षणमप्रयुक्ते ' (पा सू भा १-९-१४) इति। अकैतद्भाष्यचिवरणर्ता कैयटेनापि यथाठक्षणमि्यतर पदा्थनितिषृत्तावव्ययीभावाभ्युपगमे भयुक्तेप्वपि क्षणाननिक्रमसत्वाद- भ्रयुक्त दति वाकयदोषस्याव्यावतैकता स्यादिति तत्परिहाराय यथाः लक्षणमित्यत्र योग्यता थेकयथाशब्देन _ अढछश्षणपद्स्याव्ययीभावसमास- ताममिप्रत्य मप्रयुक्ते उक्षणामावस्वैव योग्यतेत्यमिसंघाय ' नेव वा छक्षण- मप्रयुक्ते प्रव्तेते प्रयुक्तानामेचान्वाख्यानात्‌* इति व्याख्यातम्‌। तथा च भूलभूतम्राङृतमाषातुपूरव्याः पाणिन्यादिरतव्याकरणशाख्रेण संस्कारा- त्वस्ता भाषेति दुवैचभ्‌। सस्छृतमाषाया अनादिनिधनवेदसिद्धतथा देवभाषात्वाच युक्तं तन्मूरुकत्वमेवेतरासां सर्वासामपि भाषाणामिति निधौरयामः। त पव- संस्छतं खर्भिणां भाषा रान्राखेषु निश्धिता । दर भारतं तजवन्त॒स्यवेद्यादिकमनेकधा ॥ (वाग्भटाठं -२-२) षति जिनमतादुयायिनैव वार्भ्टेनाप्युक्तम्‌ । अघर ‹ देवानां भाषा सस्छतं भवति! किंविशिष्टा ? शब्दशाखेषु व्याकरणेषु निश्चिता सम्यर्व्युत्पत्या निर्णीता। प्तः सस्कृतादागतं शरारत अनेकधा अनेकथरकारैभेवति ” इत्येतट्टीकायां सिंददेवगणिना5प्युक्तम । तथा काव्यादश-- संस्कत नाम दैवी वागन्वाख्याता मदर्पिसिः ! तद्धवस्तत्समो देशीत्यनेकः प्राकृतऋमः ॥ इति दृण्डिनाऽप्यभ्यघायि॥ आतस्य सस्छृतमूऊकत्वादेव दहि कालत्यायनेनापि शौरसेनीनिरूप- णावसरे तत्परछृतित्वेन संस्छृतं भ्राह्यामिति ^ प्ररतिस्सस्छतम्‌ ' इति च सूत्रितम्‌ तथेवैतद्धारमीकीयप्रारृतसृचज्ञाठान्तेऽपि ' शेषं सस्छृतवत्‌ ° इति सूश्ं दद्यते। यदि सस्छृतमूखकरत्वं भाङतस्य न स्यात्तदा सस्छत- वत्प्क्रियातिदेशो नोपपद्येत । सत्रेषु सर्वत्र संस्छृतसिद्धशन्दाजुपादाय- प्रक्रियाविशेषविधानमजुपपन्नमेव च स्यात्‌ । अत एव हेमचन्द्रोऽप्यध्याय- सत्तकेन संस्कतमापाव्याकरणसूच्राणि प्रणीय ततोऽन्तिमेऽषएटमेऽध्याये आदौ * अथ प्राकृतम्‌ ' इति सूचयित्वा खयमेव तदुत्ती ' ्रतिस्संस्छते, तत्र भच तत आते बा प्राकृतस्‌” इति खुस्पप्मेव व्याचख्यो। तथेत- डार्मीकीयबुत्तो जिविऋ्रमदेवेनापि-- परतेस्तस्कछृतात्साध्यमानारिसद्धाच् यद्धवेत्‌। भाकृवस्यास्य छक्षयारोधिरकष्म भवम ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now