अथर्ववेद भाष्यम षोडश काण्डम | Atharvaved Bhashyam Shodasham Kandam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Atharvaved Bhashyam Shodasham Kandam by Kshemakarandas Trivedi - क्षेमकरणदास त्रिवेदी

लेखक के बारे में अधिक जानकारी :

No Information available about क्षेमकरणदास त्रिवेदी - Kshemakarandas Trivedi

Add Infomation AboutKshemakarandas Trivedi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
मू०४ [५५६] षोडशं कार्डम्‌ ॥ ९६ ॥ ( ३,२५३ ) [+ सन्तस्‌ ४ [ प्यायसृक्तम्‌ ] ॥ १-४५ ॥ ध्मःट्मा देवता ॥ १, ३ सापृन्यदुष्टुप्‌ ; २ प्राजापत्योप्णिकू ; ४ भा थङक्तिः; ५ श्रयुरो गायत्री ¦ ६ सन्नी त्रिष्टुप्‌ ; ७ शुरिगा्यष्ठिक्‌ ॥ झायुवूंदयथेमुपदेशः:--झायु की वृद्धि के लिये उपदेश ॥ नाभिरहं रयीणां नाभिः ससानानाँ भुयासस ॥ ९ ॥ 1 है नाशि: । अहम । रयीराम्‌ । नाभिः । समानानांप्‌ । यासस्‌ | ९॥। भयुससू्‌ । ९ भावार्थ--( दम्‌ ) मैं ( रयीणाम्‌ ) धनो की (नाभिः) नाभि [ मभ्य. स्यान ] श्नोर ( समानानाम्‌ ) समान [ तुल्यगुणी ] पुरुषों की ( नामिः ) नामि ( भूयासम्‌ ) हो जाऊं ॥' भावाय-जो मनुष्य विद्याधन पौर सुवणं झादि धन के साथ गुरी मजुष्यों को प्राप्त होते हैं, चे'संसार में प्रतिष्ठा पाते हैं ॥ १॥ है ट न स्वासदसि सूचा झसतो सत्य दवा ॥ २ ॥ ही ५ सु-श्यप्त्‌ ¦ ससि । सु-डषाः । श्मुतः । सत्यषु। शा ॥२॥ € भाषाय-[दहेश्नात्मा!] त्‌ (खासत्‌) सन्दर सत्ता घान}, ( सुषा: ) छन्द्र भरभाता बाला [ प्रभात के प्रकाश के समान. बढ़ने वाल्ला | (श्चा) ( मयेषु ) मद्यो के भीतर (अर्धतः) रमर ( श्रलि ) है ॥ २॥ भावाथ--जो मनुष्य यह विचारते हैं गि यदह श्रात्मां जो घड़े पुरायों के कारण इस मजुष्य शरीर में चतंमान है, चह प्रभात के प्रकाश के समान उन्नति. १-( नाभिः ) मध्यस्थानम्‌ ( श्रम्‌ ) पुरपः ( स्यीशाम्‌ ) विद्या्ुवर्णः दिधनानाम्‌ ( नाभिः) ( समानानाम्‌ ) सू०३म०१। दस्यगुखवताम्‌ ( भूया सम्‌ ) मवेयम्‌ ॥ | र-( स्वाखत्‌ } छु + शास सतायाम्‌-शत्‌ | शोभनस्तत्तावान्‌ ( रसि ) | दे ्रात्मन्‌ त्वं भवसि ( सूषाः ) उषः किच्च । ० ४ । २३४ | खु + उष दाहे-झसि। ` शोभना उषल्लो यस्य सः । ्भातवेलापकाश्ततुस्वग्रषथमानः ( अस्त ) अमरः नित्यः पुरुषार्थौ ( मत्यंषु ) मजुष्येष्ु (झा ) समुश्चये ॥ शरोर




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now