योगवासिष्ठ भाग - 2 | Yogavasishth Bhag - 2

Yogavasishth Bhag - 2 by वासुदेव शर्मा - Vasudev Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about वासुदेव शर्मा - Vasudev Sharma

Add Infomation AboutVasudev Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सगे: २ ] वासिष्ठरामायणतासग्पकाश्चाख्यव्याख्यासंवकितः । ७७७ मा --- = ५.०० ज कक ०9 ४ + न रम ५ नीली ० न कि ~ =+ ५ न -- ~ नज त = ~ = = ~ कोना काना = न == रहमिव विगताचम्तमण्धिषत्पधिजम्मते॥ ९, | अपुनदंदीनायेव दर्घसंदुष्कपणेवत्‌ नममः । यावदशानकटलना याघदग्रह्मभाचना। चिस विगलित विद्धि वही घृतलव यथा ॥ .. ४१ यावदास्था जगजाले तावश्चिसादिकल्पना ॥ ३० | जीवन्मुक्ता महात्मानों ये परावरद्दिनः देहे यावंदहंमाघो दद्येऽस्मिन्यावदात्मता। सेषां या चिश्पदयी सा सतवमिति कथ्यते ॥ ४२ यावन्ममेदमित्यास्था तावश्चिसादिविश्रमः ॥ ३१ | जीवन्सुक्तरारीरेषु घासना व्यवहारिणी | यावश्नोदितमुचेस्त्व सजनासङ्गसद्गतः न चितच्नान्नी मवति साहि सत्वपद गता॥ ४३ याबन्मोस्थं न संक्षीण तावश्वित्तादिनिन्नता॥ २२ | निश्चतसो हि तक्वक्षा नित्यं समपदे स्थिताः। यावच्छिथिलतां यातं नेदं भुवनमावनम्‌ । लीलया प्रभ्रमन्तीह सत्वस्ंस्थितिदेखया॥ ५४ सम्यमग्दश्षनश्ात्तयान्तस्तावश्िन्तादयः स्फुटाः ॥ ३२ | शान्ता व्यवहरन्तोऽपि स्छस्थाः संयतेन्द्रियाः यावदक्षत्वमन्धत्वं ववद्य विधयाङया । नित्यं पश्यन्ति तञ्योतिन ठैतेक्येन घासना॥ ४५ मौख्यौन्मोदसमुच्छ्रायस्तावित्तादिकल्पना॥ ३४ | अन्तसुखतया सर्वै चिडहहा जिजगत्तृणम्‌ । यावद्ाश्ाविषामोदः परिस्फुरति हृडढने । जहतो ऽन्तर्निवतन्ते मुनेश्िन्तादिविप्नमाः॥ ४६ प्रविचारचकोरो ऽन्तं ताचत्धविषाव्यलम्‌॥ ३५ | पित्रेकविशादं चेतः सत्वमित्यभिधीयते। भोगेष्वनास्थमनसः रीतखामलमिवृतेः। भूयः फति नो मोहं द्ग्धर्वाजमिबाङ्करम्‌ ॥ ४७ छिन्नादापादयजालस्य सीयते चिरविश्रमः॥ ३६ | यावरत्सत्वं चिमू दान्तः पुनजजननधमिणी । | तृप्णामोहपरित्यागाजित्यदीतलसंधिदः | | चिष्वदाब्दामिधानोक्ता विप्ैस्यति बोधतः॥ ४८ पुसः प्रशान्तचित्तस्य प्रवुडा त्यक्तचित्तभूः ॥ ३७ | प्राक्तपाप्यो सवाक्नाम सत्वभाषमुपागतम्‌ असंस्नुतमिवानास्थमवस्तु परिपश्यतः चित्त क्षानाश्चिना दृग्धं न भूयः परिरोहति ॥ ४९ दुरस्थामिय हं स्वमसन्तं चित्तभूः कृतः॥ ३८ | संरोहतीषणाविद्धं यया परदुनाधिना । भावितानन्वचित्तस्वरूपरूपान्नरात्मनः। नतु क्षानाञ्निनिर्दैग्धं प्रबोधविदराद्‌ मनः॥ ५० स्वान्ताचटीनजगतः शान्तो जीवादिविभ्रमः॥ ३९ | ब्रह्मचरहै ष हि जगजगश्च ब्रह्मदहणम्‌। असम्यग्दराने शान्ते मिश्याभ्रमकरात्मनि। विद्यते नानयोदभिद्धनव्रह्मणोरिष ॥ ५९१ उदिते परमादित्ये परमार्थक्द्शने ॥ ४० | चिद्न्तरस्ति त्रिजगन्मरिये तीक्ष्णता यथा । भुपादेयतमा यन्धवो विभवा वपुरित्येवप्रकरिणेदयर्थः ॥ २९॥ | स्या ॥४४॥ तरि फं तेषां बासनया व्यवदहारपरमार्थाभयद्‌- करि सदैव तथा विजृम्भते, नेद्यादइ-याविदिल्यादिना ॥ ३० ॥ | दानार्पक्यनेया्ट--गान्ता इति । तदद्वय ज्योतिर्नित्य पद्य- आत्मना स्वेन ममेदमिलयास्था । क्रियत इति शेषः ॥ ३१ ॥ | न्ति तद्वाधिते द्वैतैकये त्वासना वा न संभवतीयर्थः ॥ ४५॥ उशचस्त्वं पूर्णता । भित्तादिप्रयुक्ता निन्नता नीचता ॥३२।॥३३॥ | तदेव स्पष्टमाह--अन्तमुखतयेति ॥ ४६ ॥ अतएवाज्ञचित्ता- अशलरूपमन्धलम ॥३४॥ माधालंक्षणो विषगन्धः । तावत्‌ | त्सलस्य बैलक्षण्यमिद्यारायैनाह--विवक्ति ॥ ४५७॥ वि. प्रकृष्टार्सविचारऊ क्षण श्र को रो &न्त ने प्रचिदाति ॥ ३५ ॥ ३६ ही । मृढाना जनानामन्ताश्वत्त शरच्दाभिधाने का सा भवति ताव- अनास्थया यक्ता चित्तभूः प्रबुद्धा प्रबोधफक्वती भवति नाय- | देष पुनजेननघा्भभी । बोधस्तु सा सत्वं सती विपयस्यति 1 केत्यर्थः ॥ ३७ ॥ चित्तानुदय एव तच्याग दद्याश्चयेनाह-- | जन्मद्ृतिलक्षणं विपरीतकाय करोतीत्यर्थः ॥ ४८ ॥ चित्त असंस्तुतमिति । असंस्तुतमनुपयुक्त दूरस्थमवस्तु अतएवासन्त- | तवेति शपः ॥ ४९ ॥ कटर तर्द भूयः संरोहति तदाद-- मभ्रपुरुषाकारमिव सं देदमनाध्थं प्ररिपश्यतधित्तस् भवनं | संरो्टतीति । ईषणा एप्रणा वि्तपुत्रलेकविषयास्ताभिराषिद्ध चित्तभूः तः ॥ ३८ ॥ भाधितं श्रवेणमनननिदिध्यासनसा- | खवितम्‌ । यथा परद्यना च्छिन्नमप्निना द्ग्धमपि तृणादि षत्कारः परिष्कतमनन्तं चिन्मात्ररूपं संसारपरतिद्धरूपाद्रूषान्त- | अन्तबजशक्तया विद्धं भूयः प्ररोहति तद्त्‌ । निर्दग्धं निर्दगषै- रमास्मा च यस्य । खान्ते मनक्षि अवरीनं जगदस्य ॥ ३५ ॥ | षणावीजश्रक्तिकम्‌ ॥ ५० ॥ ज्ञानाभिना कुतो जगद्वी जशक्ति- असम्यग्दर्षने सम्यर्दक्षनविरोधिनि अने मिथ्याभ्रमान्करोति | दाहसतत्राह- ग्रहति । हि यस्माजगद्रह्मण एव मोहद तथाषिधस्भावे ने खति ॥ ४० ॥ ४१ ॥ चित्ताभावे कथं | आरोपितरूपेण ब्रद्धिः । यस्माच्च हानाज्रगद्पि वालनगह्मल- व्यवहारसप्राद-- जीवन्मुक्ता इत्यादिना । पि्तपदवी जले | भावाभिगरद्धिकं, यतश्च अनयोत्रद्मजगतोरज्ञानमश्रकृतो मेदसत- शुष्के सिकतासु जलरेखेव चित्तप्रचाररेखा ॥ ४२ ॥ ४३ ॥ | प्नादो न विधते अतो न प्ररोहतीलयैः ॥ ५१ ॥ भिजगजिद्‌- भ्रमन्ति व्यव्रन्ति । सत्वसंस्थितिभरयुक्तया देकया अना- | न्तश्वद्रपेणेवास्ि यथा तीक्ष्णतेकरसे मरिचे तीक्षणता तद्वत्‌ । हि व दि ॥ १ नैको यावच्छम्दोऽवधारणा्थः साकस्या्थो षा. सके | दृशये. इति मभनेदमिति वान्वयः० २ त्कारेरुपस्कृत,




User Reviews

  • pavitraantal

    at 2019-07-31 16:41:01
    Rated : 8 out of 10 stars.
    "अस्पष्ट अक्षर"
    आप की योग,वेदान्त,वेद, श्रीमद्भागवत गीता,पुराण, उपनिषद की कथा आदि की किताबें बिल्कुल भी क्लियर नहीं है। शब्द सही दिखाई नहीं दे रहे हैं। कृपया इसमें सुधार कीजिए पढ़ने में बहुत समझते आती है।
Only Logged in Users Can Post Reviews, Login Now