पञ्चदशी | Panchadashi

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Panchadashi by रामकृष्ण - Ramkrishn

लेखक के बारे में अधिक जानकारी :

No Information available about रामकृष्ण - Ramkrishn

Add Infomation AboutRamkrishn

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्परि*) तत्त्व विवेक! १२ दिधा विधाय चेकेकं चतु परथमं एन । स्वम्बे तरदितोयागर्यजनात्‌ पञ्च पश्च से । २७ ॥ तेरग्डम्तत्र भृवनभोग्यभागा्रयंङ्गवः । हिरस्यगभः स्थलेऽस्मिन्‌ टेर वेप्वानरो भवेत्‌ । लेजसा विश्वतां जाता देवतियङडनराद्यः॥२८॥ [1 र व न मः जरायुजा वतु शरीरजातस्य च जनने उतृपस्तये वियदादिकमाकार गिक भगपश्चकः प्रत्यकमकक पश्ीकरोति पञ्चाशः पञ्यात्सक्' सम्परानाम कगोनौन्ययः॥ २६ ॥ थ कथमकश्स्य पपद्चात्रर्त्वमन्यत स्याक्‌ दिधा विधायेति | वियदा टिकमू एकक्ञ' दिए हिः तन्ेष्योज्चारितो [िधाश्ब्धः विभाय कत्वा भागहयोपेतः ज्त्येन्ययः, पुनः पुनरपि प्रथम भाग चतु मागजनुटयापतः विचयेनयनुभज्यत, प्वप्नेतरहितोयांशेः सखान्‌ ष्वश्चा- दतरेषां चृ भूतानांयो योद्इिनायः स्य भागकषोन तेन सङ्‌ प्रथम- ५ गायनं जतष्ा चतृप्ोमदेश्खा योजनात्‌ तै ववियदादृयः प्रत्येक पच्चपझुव्मश भर्न्न॥ २७ | एप पष्)करष्यभ(मिपाय तभ्‌ तेतृपादयं काय्यवग' दर्शयति तै. रण्डसन्‌ भूयननि | तेः पद्दोतेम्‌ तेर्पादानकारणमतेरण्ड, नद्याः चत्पदाते तब मा पड़ न वनानि उप पर्रभागे वन्लंमाना भम्यादवः, भूमेरपः स्थिता नि ब्तलादीनि खप्र पातालानानि तेष च सवनेत्र तेस्त: पाधिभिनाक्' योग्यास्ादोनि तत्क्ोकोचितचरीराधि च तैरेव पश्चो- शतभतरीदराजया लायन्व | एव स्थूखथरीरात्पत्तिभभिधाय तेछ का लजररेष्व'भमागवतो जिरण्टममस्थ समर्प्य तेानररंद्रकत्व एरचस्वलगरोराभिनानव्ता व्यटिक्पाल मेलसानां विस्यसकत्वक भवपतोत्याज् हिरल्टलभ इति ।! अखन श्य धरोर वरूमानो छिरणय- ग




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now