सुश्र्लोकलाघवम | Susrlokalaghavam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Susrlokalaghavam by काशीनाथ नारायण - Kashinath Narayan

लेखक के बारे में अधिक जानकारी :

No Information available about काशीनाथ नारायण - Kashinath Narayan

Add Infomation AboutKashinath Narayan

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सुझेकछाघवम्‌ (५) सु ोकलाचवछोकः प्रस्तुतो जनससादि ॥ न कस्मै रोचतां नूनमेकां खर चमूं बिना ॥ १५॥ धदेबनिभतं सस्यं तन्निस्यं षस्तु की्येते ॥ नास्त्येव या विचारेण सषा मायेत्यभिधीयते ॥ १६॥ श्रीगुरो: करुणापांगपी यूपपिठरो हि यः ॥ न तमःसंभवा बाधा तस्यस्यादतिदुस्सहा ॥ १७ ॥ परमपदषिजिस्ये नैव सद्वंशभति मेतिरपि न षयो वा सद्रुः किस्विहैकः ॥ इति कथयिनुमीशः संसदस्तभमध्या- एर गुरु गुरु शब्दं श्याहरन्नाविरासीत्र ॥ १८ ॥ नगधरितं चरघटितं जशोपरयचेतं च तत्कश्छोपवितम्‌ ॥ मिष्या सक जगदिदं सत्यं किं तु प्रतिष्टित ब्रह्म ॥ १९॥ सु्टोकेति । खरो राक्षपविशेष. रल्योः सापण्यान्‌ खलश्च गदं भप्रापश्च।।९५॥ पेदतापिकारिणां साधनचनुष्टयपम्पन्नतवाचचदुष्टये च नित्यानिप्यवस्तुषिवेकस्य मपत्वाततमेव द शपति । पदयेति । यन्निभनमन्यतं दे शतः कालतश्वति याषत्‌ स्य सत।न्वपि तक्निन्यं ब्रह्मविकारेण भनं पक्त सकारेण सहितं सत्यं च नित्यमिव्येष परतीयमानापि विचारण या नास्ति स। मापा तदनित्य । मां झाठ्दों निषधवाची मा नास्ति या सा माय परिचर विवेकः यद्दा विचारों विध्णस्तदुपासनया ॥ १६ || नगद।काेण प्रतीयमानाज्ञानाभावस्य विचाराधीनत्वात्तस्प च गुर कृपासाध्यत्या- तमेव स्तीति । श्रीगृरोरिति । श्रीगुरोदेशिकस्य बृहस्पतेश्च । तमो ऽपानं राहुश्च | गु. ततनकृम्ये पया रादुबधितुं नेट तवा रश्चिककृपायां सत्यामन्नानं ॥ ९५ | श्ट च पाक्षाद्धिर्वाहत्याह | प्रमति । गरूगुर्गङ इति पिस्य मद्रहब्दा नुकरणं न हि परहाद स्यामिमनतान च मन्नं च वयस्तपापि गर्भ नारदेनानुगृहीत इति तदर्ये ममेताद्यूपभाक्व संप्रतिपन्नं तस्मादुरोरन्यन्मत्ाप्रये साधन नास्तीति हषम्याकुलतय। तादशशब्दं व्याहरन्‌ नृनिह भपिरभूदिति ॥ ९८॥ सट ररुपदि शति भध्यारोपापिवादन्पानेन्याह । नगघटितमिति | है त्य हदं दह्यमानं सकलजगन्‌ [कचिन्नगौः स्ावःपटितं किचिज्लैजगमेघटितं स्पावरर्म- गमा्मकमरित । एतन्वं जद।प्रचितं विद्धि । जडेन।तानेनेपरचितं ननुजडेन केवलेनोपरचनं कथं स्यदिति चन तत्कलोपवित तस्य व्र्हणो या कला ईक्ष णदूपा शक्तेस्तयापचित समद्र पुवमध्यरापमुक्तापवादमाह | इदं तकरनगत्‌ मि य्यास यत्वेन ब्रहमेवावशिष्यते रजजुषिवतैस्य पर्पस्यर्रजुमात्रतलवन्‌ । शब्दतो अपदं नि रूपविवुं शक्यत | यय। सकलजगत्‌ नगवटितं गकारेण च घटितं न मवति गकरो




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now