पंचसंग्रह | Panchsangrhah

Panchsangrhah by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(३) बन्धमोदयिको मोक्ष क्षायिकाः शचामिकाश्च ते। उभयं कयते सिश्रा नोभयं पारिणामिकाः ॥ १४॥ मिथ्यारषटिजिनेराचो दितीयः श्रस्तदश्चेनः । ततीयाऽकथि मिश्रोऽन्यः सम्यग ्टरसंयतः ॥ १५॥ संयतासंयतस्तस्मासपं चमः श्ुद्धदषटिकः । पमत्तसयतः षष्टः सप्चमोऽतोऽप्रमत्तकः ॥ १६ ॥ अपूरवंकरणो द्वेधा ऽनिवत्तिकरणो द्विधा । द्वेधा दक्ष्मकपायोऽतः शमकक्षपकत्वतः ॥ १७ ॥ शान्तक्षीणकषायों स्तो योग्ययोगो ततो जिनो । चतुद शगुणातीता जीवाः सिद्धास्ततः परे ॥ १८ ॥ तखानि जिनष्टानि यस्तथ्यानि न रोच | मिथ्यास्सोदये जीवो मिथ्यादष्टिरसौ मतः ॥ १९ ॥ संयोज॑नोदये श्रष्टो जीव: प्रथमंदष्टितः । अन्त्रा ऽनात्तमिथ्यात्वो वण्यते श्रस्तदशैनः ॥ २० ॥| घन्यः ममयः कालः प्रकृष्टाऽस्य षडावलिः । कथ्यतेऽन्तगरुद तस्य शेषभतो मनोषिभिः ॥ २१॥ सम्याग्मध्यारचार्मशध्रः सम्याखध्यात्यपाकतः । सदुष्करः पुथग्भावो दधेमिश्रगुडाषमः ॥ २२ ॥ पाकाचारितरमोहस्य व्यस्तप्राण्यक्षसंयमः । त्रिष्यकतमसम्यक्लः सम्यग्द्टिरसयतः ॥ २३॥ यस्त्राता त्रसकायानां हिंसिता स्थावराङ्किनां अपकाष्टकषायोऽसो संयतासंयत मतः ॥ २४ ॥ १ ससादनः । २ अनन्तानुबान्धचतुष्कादय । ३ उपरामसम्यक्त्वात्‌ । ४ अन्तराठवता 4 ५ उपशमसम्यक्त्वकालस्य । £ प्राणीन्द्रयसंयमर हितः !




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now