श्रीसम्मतितत्त्वसोपानम् | Shri Sammatitattav Sopanam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Sammatitattav Sopanam by विजयलब्धि सूरीश्वर जी - Vijayalabdhi Surishvar Ji

लेखक के बारे में अधिक जानकारी :

No Information available about विजयलब्धि सूरीश्वर जी - Vijayalabdhi Surishvar Ji

Add Infomation AboutVijayalabdhi Surishvar Ji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
विषयाः ६२ शातस्याकातस्य था प्रमाणपश्च- कामावस्य नाभावम्रमाणोत्थाप- कतेति साधनम्‌ शद ६३ प्रमाणषञ्चकर हिव स्यास्मनोऽपि न तथात्वमित्यभिघानम्‌ १६ ६७ प्रमेयाभाषस्य सहकारिणो नाग मान्तरेऽभाव इत्यस्य निरसनम्‌ १६ ६५ वेदस्थानादिसस्वमपि नाभावभर- माणोत्थापकमिंति वणनम्‌ ६६ अपौखषेयत्वं न पयुकखरूपमिनि प्रतिपादनम्‌ ६७ अनादिसस्वस्याप्यसिद्धताप्रद- १६ १६ १६ ६८ कालत्वदेतोवेदकर णासम थेपुरुष युक्तकालसाधकर्य विकर्पविधा- नेन निरासः १७ ६९ शब्दरतोऽपौषषेयत्वसाधनध्युदासः१७ ७० इतरप्रमाणानामपि नराः १७ ७१ परार्थ बाक्योश्चारणमपौर्षेयता- साधकमिति पृवेपक्चोपपाद्रनम्‌ १७ ७२ अनित्यशब्दादष्य्थवोधसम्मतरे- नोक्तपृ्पक्षो न युक्त इप्येवं तन्मतनिराकरणम्‌ ७३ सामान्य विदधिष्टयिरोषात्मकरशाष्द्‌ स्य वाचकत्वसमथनम्‌ ७७ श्वे सामान्ये नास्तीति पूर्वपक्ष- विरचनम्‌ ७५ गोत्वादीनामिव वणैत्वादिसामा- भ्यानां सम्मव इति निरक्तपूवै- पक्षनिराकरणम्‌ ७६ वर्णो वणे इत्ययुगतमतेः भरोश्र- आदात्यनिमिष्ठस्व्ं अनम्‌ ७७ गोदयेक्त्वप्रत्यभिक्षा गन्ता गदि- रस्तराले 5द्शेनादिति मादिना- नात्वसाधनम्‌ १७ १८ १८ १८ १८ विवाकः ११ १४ २७ १५ २१ य्‌ धु. प, { विषयाः पु. ७८ अन्तरालेऽदक्षेन वणेसस्कारल- क्षणामिव्यक्तव भावनिवन्थनमि- त्यस्य खण्डनम्‌ १८ ७९ श्रोश्रसंस्कारलक्षणाभिध्यकतय- भायपक्षमञ्जनम्‌ १९ ८० व्यञ्जकनानात्वकस्यनाया निरा करणम्‌ १९. ८१ उभयसंस्कारस्वरूपामिष्यत्त्यभा- वपक्षनिराकरणे पराथवाकयो- वारणो पपत्ति्रदशनञच १९२ ८२ कस्य नित्यत्वमितिविकस्प्विधानम्‌ १९. ८३ वर्णाभिन्यक्तेसित्यतानियसः. ९ ८ बर्णामिव्यक्तिक्रमनित्यतानिराक- र्णम्‌ २० ८५ बणेक्रमनित्यनाब्युदासः २० ८६ बणेनित्यतादृषणम्‌ २० ८७ वेदिकथचनस्य दौरषेयतवे प्रयोग- प्रदशनम्‌ २० ८८ स्वोक्तप्रयोगे आध्रवासिद्धधादि दरोषामात्नोपपादनम्‌ २० ८९ नित्ये नररवितरचनाऽविश्तिषठत्व- दका न सम्भवतीत्यभिधानम्‌ २० ९० विरोधाद्यमावग्रद्दौनम २० ९१ प्रकरणसमस्वशकनम्‌ २१ ९२ अध्ययनशब्द्घाच्यताया देतुत्व निराकरणम्‌ २६ ९१ कभ्रस्मरणविष्िष्टस्यापि तस्य हेतुतानिरासः २१ ९४ कर््रस्मरणं नामावादि्रमाणरूप- मिति बणनम्‌ २१ ९५ कदैस्मरणयोग्यताङूपविदाषण- ब्युदासः १ ९६ उपसंदारः २१ सवेहसाषनम्‌ ९.७ जिनस्य सवेक्षतासाघनारम्भः > १० पे १२




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now