दृादशारनयचक्रम भाग २ | The Dvadash Ranayachakram Part Ii Ac.3696

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Dvadash Ranayachakram Part Ii Ac.3696 by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
विषयाः परवर्स्यप्रवत्तकमेद साधनम्‌ तदास्मन एव प्रबससादधेदासिदिरिलयभिघानम्‌ अनुक्रमणिका - २.५३ 4, सक्निधिमात्रात्‌ पू्वेवदप्रवकतेनादिति हेत्वभिधानम्‌ ,, रजसोऽकिञ्चित्करस्वाभिधानम्‌ समेव प्रवत्तकमित्यभिधानम्‌ तथा व्यापारणादिनि हेतुप्रदहौनम्‌ पक्षधर्मवेपरीत्यापादनम्‌ सस्वाप्रकाशिते प्रवृ्यभावापादनम्‌ रजसोऽपि प्रवत्तकल्वमेवमेवेति श्रदश्शनम्‌ रजः प्रकाश्नियमाभ्यामनमिभ्यक्तयोः सष्वत- मसो: तथाभिन्यक्तिकरमिलयाख्यानम्‌ पष्ठवपवनष््टान्तविप्ययापादनम्‌ तच्र प्रफारोन प्रद्येल्यादिनि साधमाभिधामम्‌ पूरवग्रन्थस्मारणम्‌ सस्वरजसोरनतिरिक्तत्वापादनम्‌ पछदपवनवत्तयोर्भदा नाम्नीति रूपणम्‌ सत्वं न प्रचृत्तिरूपमिष्याश्ष हनम्‌. रजः स्वग्रवृत्तिवत्तद्राष्मन एव प्रवृत्तस्वादिति समाधिः अन्यथा ८प्रकाश कत्वो कि: प्रकाङाप्रघृरयोरसेदप्रतिपादनम्‌ प्रधानं प्रवृत्तिमात्रमेवेनि रूपणम्‌ प्रबुस्यापत्तिरूपनिरूप्यत्वहेतूकि: पू्षभङ्गजककावत्तनप्रदरशनम्‌ तृणाद्रपि सर्बगतत्वोक्तिः भरक्षणस्वात्‌ प्रधानामाववर्णनम्‌ कशवधारणभेदस्मानुषितःत्रक्थनम्‌ प्रधानम्य त्रिगुणव्वादिवणीनानुपपत्तिप्राशनम्‌ प्रधानस्याभ।वसाधनम्‌ लक्षणस्वरूपाभ्यामवाय्यव्वादिति हतुः व्थतिरेकग्यािप्रदरछनम्‌ प्रधानस्य स्वेगतस्वाभावावादनम्‌ गुणानां परस्परान्मकस्वोक्तिः सक्करव्यलिकरदोषच्णनम्‌ प्रधानानिदेक्ञानोविष्यापादनम्‌ प्रधानस्यानवस्थितेकस्वतत्वप्रतिष्टस्वापादनम्‌ प्रधानस्येकत्वान्यस्वाभिधानम्‌ प्रधानस्याप्रघानस्वापादनम्‌ अनेकेकल्वकर्पनावेयध्योसिधानसू ११ 99 9१ ११ 99 39 ३५४ विषयाः परण तदर्थप्याव्णनम्‌ ३.५८ एकैकमेवानेकाकारं भवतीति जगुण्यवेयध्यैव्णनम्‌ , पुरूषो न कारणे कारणादम्यस्येव पुरुषस्य सिदेरिल्याश्च- इयाः समाधिः क पुरुषसाधकसांख्य कारिकोप न्यास: कक भेतनस्य कारणत्वे तस्येकत्वमेव न्याय्यमिष्यापा- दनम्‌ ६५९ तश्रागम्रमाणाभिधानम्‌ , ५) प्रकादास्यात्मा प्रदृत्तिरे वेत्यमिधानम्‌ , भ सुंखदुःखादीनामनन्यतासाधनम्‌ ही हेत्वर्थव्यावणनम्‌, ड अनन्यदेदेलयवधारणेन विपक्षाभवसूचनमिति निरू पणम्‌ 9 | पुरुषम्यावततेनायानात्मतत्र सतीति विरोषणमिति ! कथनम्‌ ५) ` हेतोरभ्यभिचारित्वनिरूयणम्‌ र | मोहस्य विपक्षत्वदाङ्कासमाधिः ९६० । वरगाधारमकम्वादिस्यक्तयेव मोहस्यान्यत्वसिद्धः । ऊतस्तन्निदृत्तिरिति शङ्कनम्‌ , ही > । तस्य विधिप्रधानपयदाक्षाव्मकस्वाभिधानम्‌ , का १ १ १८ १९. क © , नमोऽद्रयनिरूपणम्‌ , + हेता पयुदासो विवक्षित इत्याप्यानम्‌ , | तत्र व्याकरणसिद्रदष्टान्तप्रदर्नम्‌ = | निगमनम्‌ ॐ 9१ | षष्टान्तवेषभ्या्षङ्का ६६१ तद्यास्यानम्‌ न , वेषम्यतुल्यतप्ररूपणम्‌ ५ | अघरणादयात्मकत्वहे तोरसिद्धस्वाज्ाङ्कनम्‌ क | अवरणाचयात्मकस्वयोरनन्यस्वादसि दिनिराकरण- । णम्‌ ५१ तत्र द्टान्तप्रददीनम्‌ क उभयात्मकत्वे हेत्वभिधानम्‌ ३६२ धिपक्षाजावकथनम्‌ , १9 बहयमाणदिशापि तयोरनस्यत्वमित्युक्ति: क वक्ष्यमाणस्य दिक्ञा प्रदश्नम्‌ र विरद्धयोरप्यनन्यत्वे लोकम्रसिद्धिविरोधहोक्नम्‌ ; तत्रानुमानप्रद शेनस, क्र सर्वतुस्यत्ाया भदोषस्वाशिधानम, + पण पण १२ १५ १९ ९ १७ रर २५




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now