श्री महारणाप्रतापसिंह | Shree Maharanapartapsingh-chritam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shree Maharanapartapsingh-chritam by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
( राभस्थानवर्णनमू ) १९ यन्त तेन तथता जनाना चेतांति निर्विनरष्येवान्‌ यपाहि रानम्पानवर्तिन झप्रिया सीयोंदार्योदिगुणशाडित तयेव तद्रमण्योऽरि. कंबहुना-रनपृलज्त्रियरमणोनां समा रमण्य इह नगते क्वारि न सन्तीति निर्किशिद्सू, दय थे रामस्था- नरमणीगुणान्‌ सविस्तरमप्रे व्णेयिध्याम . (५) वाधका › रानम्पानवामिना सप्रियाणा स्वभाव ससेपेण प्रदर्शित . अपना तत्प्रतिषर्तीमृतानों यदनानां स्वभावपरिचियं कारयामि. एते च व्यवहारमिेण अस्या मारतमुषि बहो दाटान्‌ पमौ. टन, ते श्र स्वदेश नानाविपद्धि परिपूर्णमवलोतयास्या मृत्यु छोकम्वर्सीयमाणाया मारतमुवि स्थानृमिच्छन, स्थिताश्थ मेतुमंपि, यदा प्‌ इमे पवना इषा मारतभूवं भेत भ्रामरतन्तं तद्रा प्राम सएव क्षत्रियरामा पर व्याानन्‌. ताश्च येन केनापि प्िपेण नित्वा यवनिरिये मूरात्मपनतछनेति सरऽपीतिहाप््यय परन्ति. हसत्‌ यथा क्षपियरानाना स्वभावे मया निवदिनसम्तमेव य~ नानामपि स्वमा वमैनीय एव. वाचन १ये पटु रञपुतकषतरियतु शीरमेदार्यप्रमनयों गुणा मया षर्णितम्तिषां य्नेष्दभाव एवामीन्‌, अग्मिन्‌ विषयेऽ कानिनिदुदाहरणानि परदरीयामि. तत्र कतप्नतायाम्‌-- यो हि प्रथमों दिछीशरस्य पुथ्वीरानस्य जेना सिमनीपति शहाबुद्धीमनामा यपनाधिए से सप्तकृत्वनतन दिछीधरेण परा- मित्य बन्दीकृतः संविन विज्ञप्ते तेन परमीदार्यसरनिना मुक्त...




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now