सभस्यतत्वार्थअधिगमसुत्र | Sabhasyatatvarthadhigamsutra (1932) Ac 5890

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Sabhasyatatvarthadhigamsutra (1932) Ac 5890 by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
#\. ५३ सौपपादिकचरमोततमदे्ाःसर्सूयेयवर्षायुषोऽ- | ५२ औपपातिकयरमदेहोतमपुरुषासंख्ये ६ ३ १० १९ १३ १४ १५ १६ १८ १९ [५ २१ २२ मद १४ २५ १६ २.७ २८ १९ ल्‍ विषम-सूची । व 1 झेचाखिवेदा: । मपवर्त्यायुषः ४१ श्७्क तृतीयोऽप्यायः । रत्नसकंरावाखकावाद्का पडुघूमतमोहातम: श्रभाभूमयों घना म्बुवाताका शत्रतिष्ठाः सप्ताधो घर) ताथु॒ न्रिंदात्पघचविशतिद्शदशात्रिपघोनकसर क- शतसहस्राणि पन्च चैव यथाकमम्‌ । नारका निदयाञ्चुभतरलेदयापरिणामदेदमेदना- विक्छियाः । जम्बूद्रीपलवणेोदादयः ज्ुभनामानो द्वीपसमुद्राः । भरतष्टैमवतद्टरिविदेहरम्यकषटैरभ्यवतिरावतवर्षाः क्षेत्राणि । हेमाज्जुनतपनीयवैडर्यरजतहेममयाः । मणिविचित्रपार्धा उपरि मूठे च तुल्यविस्तारा: । पद्ममहापद्मतिगिन्छकेसरि महापुण्डयीकपुण्डरीका हृदास्तोषामुपरि । प्रथमो योजन सद्नायामस्तदधरिष्कम्भो हदः 1 द्दायो जनाव गादः । तन्मध्ये योने पुष्करम्‌ ¦ तदूद्धिगुणद्धिगुणा हदाः पुष्कराणि च । तज्निवासिन्यौ देन्यः श्रीहोधृतिकीर्तिवुद्धिरक्षम्यः पल्योपमस्थितयः ससामानिकपररि षत्क'ः 1 गङ्गासिन्धुग दिद्राहितास्थाहरिद्धरिकान्तासीता- सीतोदानारीनरकान्तासवणरूप्यकूलारक्तार- क्तोदाः सरितस्तन्मध्यगाः 1 दयोदवयोः पूर्वाः पूरवेगाः । होषास्स्रपरगाः । चतुर्दशनदीसदल्लपरिदृत्ता गश्षासिन्ध्वादयो नद्यः। भरतः षडटु्विषतिपश्चयोजनशतविस्तारः षड्‌ चकोनर्विशतिभागा योजनस्य । तद्धिरुद्वियुणविस्तास वर्षधर वर्षािदेहान्ताः 1 उत्तरा दक्षिणतुल्या: । भरतैरावतयो ईंद्धिहासौ पट्समयाभ्यामुत्सपंथ्य- वसर्पिणीभ्याम्‌ । ताभ्यामपरा भूमयोऽरस्थिताः 1 एकद्रित्रिपल्योपमस्थितयों हैमबतकद्दारिवर्षक- देवकुदनकाः । «« «»««समाधोडघःछूथुतरा: । २ तासु नरकाः । 9७७०७ | १ > १ ॐ > > > भ > > ॐ ॐ > >< 9 > > ३ नित्याह्युभतरढेश्या....... ... ...... ०७० ०१७०० ७ जम्बूद्रीपलवणादयः श्चुभनामानो दीपसयुद्राः । १० तत्र भरत... ......... > > > ॐ > 9 > > ६ ॐ > १५ नरक




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now