सम्मतितत्व सोपानम | Sammattittavsopanam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sammattittavsopanam by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
विषर्याः घ, १३६ अनुमानस्य न परचृत्तिः प्रतिबन्ध- ग्रहणासम्भवात्‌ तद्धिषया-, सम्भवाश्चेति वणनम्‌ २९ १३७ सिद्धान्तिना तत्नाुमान- समथैनम्‌ ३० १३८ का्यैस्वहेतोरसिद्धतानिरासः ३० १३९ पदार्थानां कादाचित्कत्वं न स्वभावेनेति वणनम्‌ ३० १४० कार्यत्वहेतोः प्रतिवन्धसं।घनम्‌ ३० १४९१ मातापिदसामथ्रीपान्ेणिद- जन्मनः; कादाचित्कत्वमिति मृतस्य निरासः १४२ आकारविरेषादपि इह जन्मनो जन्मान्तश्पूवैकत्वमिति ` समथैनम्‌ १४२ प्रत्तिवन्धग्राहकस्य प्रमाणस्य मेतभेदेन प्रदूशनम्‌ ४४ प्रतिनियताथंदर्दानत: प्रतिनि- _ यतस्वेवार्थस्य प्रतिपत्तरजुमाने प्रमाणमेवेति समर्थनम्‌ १४५ परलोक्यात्म।भावात्‌ परलोका भाव इति मतस्यापि निरासः १४६ बाहोद्रियब्यापार।भावंकाले जांयमानेन अद्मित्यबाधित प्रेव्यक्षणात्मनस्सिद्धिरित्या- जद ददनम्‌ श ` २१ ९०७ नेदं स्ञानमपहोतु शक्यं परोश्च- ३० ३० ;: भरमाणं वेति प्रतिपादनम्‌ , ३१ १४८ बहिरिन्दरियन्यापारकार्ऽ्पि . ` ` चिषयस्येवारमनोऽपि प्रतिभा. ` सोऽस्तीति समथेनम्‌ ३९ ९४९ न च रारीरादीनामेकल्ञात्‌- ` `‡ त्वमिति वर्णनम्‌ ६१ ९५० रृशोऽहमिति प्रत्ययवन्न ज्ञानवा- नदटमिति -भर्तययो आचान्त इति « ब्रणनमू = र २१ . विषयासुक्रमः ˆ पं, | विषयाः ˆ घ, १५१ नवा शरीरदिरस्थिरस्य स्थिरा छम्बनविषयतेति समर्थनम्‌ ३२ ९९ | १५२ शुख्यदमिति श्ञानस्य नात्मन्य तिरिक्तविषयतेति वणेनम्‌ २२ क = १५२ परत्यसिक्षयाऽऽत्मन पएकत्य- * भिति वणनम्‌ ३२ ९३ | १५४ प्रत्यभिज्ञायां द्रष्ड्रात्मनः स्प- १६ ष्टतावुप्वश्चेनानयुभवेरेन बा , प्रतिभास इत्याद॑क्योभयत्र दोषोद्धावनम्‌ - ३२ २२९ | १५५ प्रतिभासमदेऽभेदासम्भव इति पुयैपक्षः ३२ १५६ नीरादिपरतिभासेऽपि तथेति २५ प्रतिवन्या सिद्धान्तरचन ३२ | १५७ दश्चनज्ञानेन स्पर्नावस्था- द व्योप्तन ग्रद्द इत्याधंक्य प्रति- विधानम्‌ २३३ १५८ आत्मन पएकत्वसमथैनम्‌ २२ ७ | १५९. शरीरन्तरसश्वारित्व ज्ञानस्य सम्भवतीति समर्थनम्‌ ३ १९ । १६० जन्मादिश्चयीरस्य स्वसन्तान- दारीरन्वचित्वचणेनम्‌ ३३ १६१ एकस्य कामेणश्चरीरस्य साधनम्‌ ३३ ९२ | १६२ पर्यचुयोगस्य भत्यक्षरूपत्वा- । ४: , सम्भववणेनम्‌ २३४ १६ ४ ९६३ अविनामावावगमस्याचक्य- . . . ध कत्वप्रददनम्‌ . . ३४ १९ | १६४ परखोकलाधनोपसहारः-. २४ . 4 ईश्वरफतत॑त्वभङ्गः ॥ १६५ ईश्वरसाचकाद्चमानस्य नेया- यिकेराविष्करणं हेतोरदुष्टवा , १। ~ भतिपादनश्च - २५ १० रे १५




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now