आप्तमीमांसा | Aaptamimansa

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Aaptamimansa by विद्यानन्द स्वामी - Vidyanand Swami

लेखक के बारे में अधिक जानकारी :

No Information available about विद्यानन्द स्वामी - Vidyanand Swami

Add Infomation AboutVidyanand Swami

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सनातसजैनप्रंथमासावां- ५ लाये यतततरपरतिरेकाये वा । यदाह-- साभम्यवेषम्येयोरन्यररेणा्यगताबुमगरतिफदनं . पक्ादिवसन का निग्रहटस्वानग्रिति म तवते साप्रनसामर्थ्येन विष्षम्याडृसिख्छणिन पलं प्रसावयतेः केवलं .वचनाधिक्यो- पकमरढेन पराजयाधिक्णपातिः स्ववं मिराकुतपल्षण प्रतिपक्षिगा कलपीयिति प्रतिज्ञानुयोगि- फासादिष्वपि नामिधीयेत विशेषामावात्‌ । यत्ससत्सव क्षणिक बथा जद: संक्ष शब्द: इति त्रिठक्षणं हे- तुममिषाय दि समयते कथमिव संधामतिक्ित तावताथप्रतिपक्ती समर्थने था निममनादिक यंत: परा- जथो म भवेत्‌ । सश्छमन्रिण नश्वरत्वसिद्धी-उत्पत्तिमत्वकृतकत्वादिविचन अतिरिक्तविशेषणापादानात्‌ छृतकत्वप्रथन्नानेतरीयकत्ारिषु च कग्रत्ययतिरेकादसाधनांमव खनं पराजयाय प्रभवेत्‌ । क्वचित्पकषधर्म- प्रदक्षनं संदष्वशम्दः इत्यविगानात्‌ शरिरक्षणक्खनसमर्थने च, असाधनांमवष्वनं अपजयप्रात्तिरिति न्या- हते । तथान्यस्यापि प्रस्वुतेतरस्य बादिनोक्तार्बितरेस्य स्वपभमतसाधयतेो वि जयासभवात्‌ निप्रहस्भानमङ्क्तं । साधनांगस्यावचनं, प्रतिवादिन्यदोषस्योद्धाबनं दोषस्यानुद्धवनं बा-अनेन प्रयुक्तं । बिजिगौषूणोभयं कतेव्यं स्वपरपश्नसाधनदृषण } अत्तोऽन्यतरेणसिद्धानैकांतिकवचनेऽपि जल्पापरिसम्यतिः ॥ ७ ॥ निराछतावस्थ।परितविपश्षस्वपक्षयोरेष जयेतरव्यवस्था नान्यथतति दश्षयन्नुभयमाई- कुशलाकुशलं कम परलो+्थ न कचित्‌ । एकांतग्रहर कषु नाथ स्व मरवेरियु ॥। ८ ॥ बूति:-कुशलं सुखनिमित्ते, अकुशलं दुः खहेतुकं, करम मिध्यात्वासयमकषाययोगकारणसंचितपुद्रल- प्रचयः । कुशं चकुशलं च कुशलकुरारं कमे झुभाझुममियय: । परलोकी भवांतरगतिरन्य जन्म । चश ऽनुक्तसमुचयाथः । तेन तत्कलवमोक्षेहलोकादयो गृह्यन्ते । नशब्द: प्रतिपेषाथैः । कचित्‌ केषू- चित्‌ । णक एवात धमः एकंन: तस्य प्रहणमभ्युपगमे ग्रहः एकातप्रहः तस्मिन्‌ तेन बा रक्ता रजताः) प्रा्रष्टा भक्ता एकांतपहरक्तःः । मथवा प्रह इव प्रह; तेन व्याकुलिता: तेषु एकांतप्रहरकतेषु । नाथ ! स्,मिन्‌ ! श्द्धावचनमेतत्‌ । खश्व,त्मा च परे चन्ये च स्परे तेषां बैरिणः शत्रवः तेषु खपलतैरिषु । किमुक्त भवति१--ह नाध ! अर्हन्‌ ! एकांतम्रदस्ेणु ख (वरिष केषु चिदपि छमाह्यभकमे नाकि । परलोकादयश्च न सन्ति । एकांततसरम्रहणात्‌ । यथपि पकष(न्तभूते हेतुस्तथापि पृथग्रष्टव्यः । अंतर्व्या्तिसं्रहात्‌ । न केवलमकान्तवादे कुशलाकुशलादिकं कर्म न घटते कि हु प्रमाणप्रमेयपक्षविपक्षदेतुदेत्वाभास दूषणा- भासादिकमपि सर्वधधक्रियायोगात्‌ ॥ ८ ॥ सामान्यनेकांतिवाद्म्धुपगतस्य काचं प्रदरसयेदानी दूषयितुमनाः खल्पोऽपि श्ुनेपिक्षणीय इति म्यायमनुसरप्रथमतरं ताबद्धावेकांतं भष्मपाष्कतुमाद- अग्टश्रती-रमरुढतवंवरपरलोकादिक-एकतश्रदिनां प्रविणेष्टं तदनेकांतनरतिेषेन बाष्यते ततोऽनष्टानम- भिमततच्याघातकृत्‌, सदसन्नित्यनियभयेकातिषु कस्यचित्‌ कुत्तश्ित्‌ कदाचित्‌ कचिपरादुभावासेभवात्‌ | न हि सरदेत्मन। सर्वस्य भूतवित जन्मविरदधं-अपे ठु सर्वथाऽमवतेऽपि व्यठीकपरतिनसानामनुपरमप्रसंग।त्‌ | न केषं स मावनैरात्म्य एवायं दोषः ङि त्कंतरुभयत्र वा निरन्वयसस्त्र$पि न, कार्यकालूममाप्लुबत: कारण- त्वानुपपततश्विरतरातीतवबत्‌ । सयभवतः स्वथेव नियमेन पड्बाद्ववतस्तस्कायत्वं विरुद्ध काेतरेऽपि कि म स्थात्‌ तदमादाविकेषात्‌ समनतरवत्‌ । समर्ये सखमवतः पुनः काटांतरभाविनस्तत्पमाकभ्युषयमे कथम- कणिकेऽ्क्रियानुपपक्तिः ! तत्सत्वासस्रयोरविशेषात्‌ । कारणसाम्यपेक्षिग: काठनियमकल्पनायां-जैचल- पश्षंडपि समान: परिद्वार: । क्षणवर्तिन एकससत्कारणस्वमाधमभेदयतां विचित्रकर्मणामुत्यत्ती कूटस्थेपि किं-न स्यात्‌ कार्योत्पत्तिः । _स्वात्‌ कार्योत्यत्ति । कथमत्रोत्पत्तिनॉम तत्न समानः पर्यनुयोगः, सदसतोरलपदनिष्य्नखपष्यमत्‌ । सतः समानः पर्यनुकोग:, सदसतोरनुत्पत्ते:,निष्पक्रखपुष्यकत्‌ । सतः १ निदफ्हेपि है




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now