अथर्ववेदभाष्यम भाग - 7 | Atharvavedabhashyam Bhag - 7

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Atharvavedabhashyam Bhag - 7  by क्षेमकरणदास त्रिवेदिना - Kshemkarandas Trivedina

लेखक के बारे में अधिक जानकारी :

No Information available about क्षेमकरणदास त्रिवेदी - Kshemakarandas Trivedi

Add Infomation AboutKshemakarandas Trivedi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
० ५ [ ३२० | सप्तसं वाशडस ॥ 9 ॥ ( १५३५ नी ५ प न~~ वह ( देवानाम्‌ ) दिव्य वायु सूयं श्मादि लेको का ( श्रधिपतिः ) श्रधिपत्ति ( वश्व ) हुश्मा, ( खः ) बही ( अस्पासु ) हमारे बीच (द्रविणम्‌) प्रापणीयं बल ( झा ) सब आओर से ( द्घातु ) घारण करे ॥ २ ॥ सावाथ उासवचपूजनीय, सवान्तयांमी, सबझ, सदा प्रवद्ध परमेश्वरे उपासक लोग झात्मिक बल बढ़ाकर मास सुख पाते हैं ॥ २ ॥ क ~ |. है ट | र यहु दुवा देवान्‌ हुविषायज्‌न्तामव्यान्‌ मनसामत्येन। ०) |. म} ०५५4 तौ ९॥ मदेम तत्न परमेव्येम॒न्‌ पश्येम तठुदितौ सूथैस्य ॥ ३ # कप. कप है 9 यत्‌ । देवाः । देवाद्‌ । हविषां । प्रयजन्त । असत्य्‌ । मनसा! ॥ >£ | [| ५) ० त्‌ पमत्यंन । मदम । त । पुरमे । वि-स्मासन्‌ । पश्यस । तत्‌ । उत्‌-दर तौ । स्ेस्य ॥३॥ भाषार्थ--( देवाः ) जितेन्द्रिय विद्धानोौ ने (यत्‌) जिस चह्य के ( य मत्यान्‌ ) नृ मरे हुये [ अविनाशी ] ( देवान्‌ ) उसम गुणों का ( हविषा ) श्रपने देने और लेने योग्य कर्म से श्र ( श्रमर््यैन ) न मरे हुये [ जीते जागते] ( मनखा ) मन से ( श्रयजन्त ) सत्कार, संगति कर्ण श्रौर दान कियादहै। ( तत्र ) उस (परमे) सवसरे बड़े( व्योमन्‌) विविध रक्षक बृह्यमे (मदेम) हम श्रानन्द्‌ भोगेः श्रौर ( तत्‌ ) उस ब्रह्म को ( सूर्यस्य) सयं के (उदितौ) उदय में [ बिना रोक ] ( पश्येम ) दम देखते रहें ॥ ३ ॥ ( देवानाम्‌ ) दिव्यानां वायुसूयादिल्ेकानाम्‌ ( श्रधिपतिः ) श्रधिक्तं पालयिता ( श्रस्माु ) उपासकेषु ( दविणम्‌ ) श्र० २। २६ ३ । प्रापरीयं बलम्‌-निघ° २।& (श्रा) समन्तात्‌ (द्घातु ) घार्यतु ॥ ३--८ यद्‌) यस्य ब्रह्मणः (देवाः) विजिगीषवो विद्धासः ( देवान्‌) दिभ्यान्‌ गुणान्‌ ( हविषा ) दातव्येन ग्राह्मण कमणा ( श्रयजन्त ) सत्छतान्‌ संगतान्‌ दत्तान्‌ च तवन्तः ( अमत्यान ) शमरणशीलान्‌ । विनाशिनः ( मनसा ) श्रन्तःक्ररणेन ( झमत्यत ) अमरशीलेन । पुरुषाथिना (मदेम) हष्येम ( त्न ) तस्मिन्‌ ( परसे ) सर्चोत्क्रप्टे ( व्योमन्‌) अँ प्‌ । १७) ६। विविधधरच्के अह्मणि ( पश्येम ) श्रालोचयेम (ततर्‌) जह्य ( उदितौ) उद्यै { स्ंस्य ) श्यः ॥ व




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now