अथर्ववेदभाष्यम द्वितीयं काण्डम | Atharvved Bhashyam Dwitiy Kandam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Atharvved Bhashyam Dwitiy Kandam  by क्षेमकरणदास त्रिवेदिना - Kshemkarandas Trivedina

लेखक के बारे में अधिक जानकारी :

No Information available about क्षेमकरणदास त्रिवेदी - Kshemakarandas Trivedi

Add Infomation AboutKshemakarandas Trivedi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
_ झू० २ [ ३०]... द्वितीयं कारडस (हट $ .. (गन्धवेः) पृथिवी रादि का धारण करने वाल्ला, गन्धर्वं, (इत्था) सत्यपन से (श्रस्य) इस जगत्‌ की (पदम्‌ ) स्थिति की (रक्तति) रक्ता करता है श्रौर वह (झज्भुतः) झाश्चयस्वरूप (देवानाम्‌ ! दिव्य गुखवालौ के ( जनिमानि ) जन्मों अर्थात्‌ ङुलौ की (पाति) चौकसी रखता है । (निधापतिः) पाश [बन्धन] का सवामी (निधयः) पाश से (रिपुम्‌ ) वैरी के (गरञ्णाति, पकड़ता है, (खरूत्माः) बड़े बड़े सुकती पुण्यात्मा लोगों ने (मघुनः) भधुर रस के (भक्तम्‌ ) भोग को (श्राश्षत) भोगा है ॥ दिवि स्पष्टो यजतः सूयेत्वगवयःता हरसो दैव्यस्य । मड गन्धव वनस्थ यस्पातस्क एव नस॒स्यः स शोवाः ॥२५ दिवि। स्पष्ट: । यज॒तः । स्यै-त्वक्‌ । शव॒-याता । हर्सः देव्यस्य । मृडात्‌ । गन्धुवंः । भुवनस्य । यः\ पतिः । र्कः । खवः । नमस्यः । स-शेवा; ॥२॥ भाषार्थ--(दिवि) प्रत्येक व्यवहार मे (पृष्ठः) स्पशं किये इये, (यजतः) १। ३1 जगतः । नमस्यः । तदहंति । पा०५। १।६३। इति नमस्‌-यत्‌ । तित्‌ खरितः । पा० ६। १। १८५.। इति खरितत्वम्‌ । न॑मस्कारयेोमभ्यः । विक्षु । विश प्रवेशने-क्रिप्‌ । विश्वः = मुष्याः-निघ० २।३। प्रजासु । मयभ्येषु | दड्यः । ऋदलोर्यत्‌ । पा० ३।९१। १२७। इति ईड स्त॒तो-रुयत्‌ । स्तुत्यः। यौमि । उतो वृद्धिकर दलि । पा० ७ 1 ३ । =& । इति यु भिश्रणे-कृद्धिः । संयोजयामि । ब्रह्मणा । ० १।८।४। वेदन्ञाने । ते । भ्यम्‌ । नमः खस्तिस्वादा० । पा० २।३।१६। इति चतुर्थी । अनुदात्तं सर्वमपादादौ । पा०८। १। १८ । इत्युदात्तः) दिवि । दिद कीडाविजिगीषा- व्यचहारद॒तिस्तुति०-क्िप्‌ । स्थे । प्रकाशे व्यं वहार । सधस्यसू । सह ति- _ छन्त्यलेति। सह + छा गतिनिवत्तो-झधिकरणे के प्रत्ययः । सध माधरथयोश्छ न्दसि। पा० ६। २। &६। इति सहस्य सधादेशः | सह स्थानम्‌ । निवासस्थानम्‌ । छन्यत्‌ खगम व्याख्यातं च ॥ र-दिवि। म० १ । प्रत्येकव्यवद्दारें | स्पुष्ठः । स्पश सम्प -क्तं । स्पश युक्तः स्थितः । यजतः । भूमडशियजिं० | ० ३1 ११७ । इति यज देख़पूजा-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now