विक्रमोर्वशीयम | Vikrmoshiyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vikrmoshiyam by सुरेन्द्रनाथ शास्त्री - Surendranath Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about सुरेन्द्रनाथ शास्त्री - Surendranath Shastri

Add Infomation AboutSurendranath Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
समाश्वासयामास । चित्ररेखा चेववादिनं राजानं दष्टाप्यनसुम्रहां अतीवनिष्ठरां प्रिय «> ९ टः सखीं सोपालम्भं , कथमद्याप्यसन्तुषटे विरमसीति सम्यगन्वयुङ्क । राजन्यगाधप्र्- “योबशी प्रभावपिष्ितं खं विस्मरन्ती “सखि चिच्रलेखे ! अयतः सिथितायामपि ` मश्ुदासीनो महाराजः” इति समाख्यापयन्ती चित्ररेखया असह्विप्ततिरस्करिप्यसीति । स्मारिता सती विसिता बभूव । ` अत्रान्तरे नेपथ्ये इदो इद्यो भद्िणीति घोषणा- ।माकण्येर्वज्ली खसम्मेखनान्तरायमनन्तरभाविनं विचारं सह सख्या विष्रादमाप। विदूषकश्च सम्प्राप्रा देवीति विज्ञापनपरः संघ्रताकारस्िषठति राज्ञा आदिष्ः तथा- भूत एव आस । उर्वशी चेदानीं किङ्कतेग्यतामूढा सती चिव्रेखया विहितनियंम- वेषा राजमहिषी चिरं नात्र स्थास्यति त्वश्चान्तरितासीति अल्मावेगेनेति आर्थिता किमिदानीं भवितेति दशनपरा समतिष्ठत्‌ । ततश्च ` ध्रतोपहारपरिजनेनानुगम्थमाना देवी. रोहिणीयोगेन समधिकरोभ- धारिणं सरगखज्छनं वणैयन्ती श्देवीसहितस्य भवुः ईदस्येव विशोषरमणीयता भावीति चेरीभिः भत्युक्ता, -स्मितविलासवदनाया देव्याः ददनेन मं्षितांपराधेर्यं मयि म्रसन्ना देवीति प्रतिभानवन्तं राजानमुपगम्य ` जयघोषसुदीरयति ` संप्रण- यम्‌ । राजा च देवीं खागतां. अकारायति, उर्वशी चीशीनरीं रचीतोऽदीनतेज- 'खिनीं विलोक्य देवीपदयोग्यत्वे तस्याः पराति । देवी ` च , सविनयम्‌ “आयैपुत्रं पुरस्य . तरतव्िशेषः सम्पादनीयो मयेतिः कृत्वा कशचित्कालयुपरोधः सह्यतामित्तिः राजानं प्रार्थितवती । राजा. च नायभुपरोधोऽनुभ्रहः खड इति `मधुरं वदन्‌ ` किल्लामधेयमिदं तमिति पप्रच्छ 1 प्रियप्रसादनमिति चेच्या निवे ` द्वितो.राजा खणारकोमज्ायाः , अस्या ` अङ्गयष्टेः नतेन .गकपनं वृथेति प्रकाद्रायन्‌ शश्रसादभाकाष्वति यस्तवोत्सुकः स - किन्त्वया दासननः. प्रसादयत” इति बहुशः स्वाटकारे भिय . श्रियः स समभाषत .। “महान्‌ खत्वदामस्य बहुमानः इति सवेरक्ष्यस्मितं. कथयन्ती श्रियसहचरी चिघ्ररेखया. अन्यसङ्काल्तप्रेमाणो नागराः । भायायामधिर्कः दक्षिणा भवन्तीति सयमेवाभाषि । ततश्च देवी समादिद्य परि- {जनसुपद्यारादिकमानेतं विविधैः .पूजापरिमल्छन्यैः भगवतश्चन्द्रमसः. पादानचति। खस्िवाचनिकं कष्ुकिने विदूषकाय च यथामानं दत्वा एषां .देवतामिथुनं रोहिणीषगलाज्छनं साक्षीकयायपुत्रमनप्रसादयामि 1 अथग्रश्ति यां लियमार्य- = | . पुत्रः कामयते या चायैपुत्रसंमाममाभिनिवेरिनी तया सदा अप्रविबन्धेन मया वर्तितव्यमिति बतं जग्राह । . उर्वशी. चनः वचनमबुद्धा चित्ररेखां प्रच्छति ` , साच भ्रियसमागमसते पतिव्रतयाऽनयाऽभ्ययुज्ञात इति तमर्थं बतसय व्यख्या- ` ` प्रयत्‌ \ .राजा च नाहमन्यनारीसङ्कान्तमना इति बहुशोऽलीकमपालपत्‌ । देवी ` .च.भवतु न वेवि खसम्प्नं मद्रतम्‌ आगच्छत प 1: .वदुन्ती.“श्रिये !;न खट प्रसादितोऽसि यदीदानीं विहाय : मां गम्यते” इति राज्ञः रः 4 +आपात्रमणीयं व्चनमश्चुतैव सपरिजना, निष्कान्त । 1 परिजना गच्छामो वयमिति




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now