न्यायवर्तिकातात्पर्यपरिशुङिच् | Nayayavarttikatatparayaparisuddhich

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Nayayavarttikatatparayaparisuddhich by उदयनचर्या - Udyancharya

लेखक के बारे में अधिक जानकारी :

No Information available about उदयनचर्या - Udyancharya

Add Infomation AboutUdyancharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्र.र्स ५४] प्रमाप्रकम गाम्‌ । प्प चितमिति चेन्न। मिद्यमिद्धिव्याघातातू । न इहि तचोपान्त तेन न्यं चति। श्रपि च व्यभिचारावारक विग्रषणं कि व्याभ्रिविराधि तद्भौविरोधि वा. नाद्यः। अन्दोऽनित्योगुणते मति कायेत्वादित्यव याप्नव्विद्यमानन्ात्‌ । नान्त्यः निर्‌1नर्तिले मति टेत्तिमलादित्यनेन प्रमाणन खरूपसत्या व्याप्तेरंह्ण सख,वा तू, तथा च साध्यव्यापकत्वं मति माघनावयापकलं पक्तेतरतष्य- स्तौति तदभावात्‌ साध्याभावः स्यादवति छेतोव्येंभिचार एव। व्यभिचारे रावश्यम्‌ पाधिरिनि पचलरवमेवो पाधिः स्यात्‌ । अ्रतण्वा- माघकमिद मोपाधिला{दित्यजापि पकेतरलस्योपाधः मम्मवारन्‌- मानमाचोच्छदकतया न नदुपाधिरित्यपाम्तम्‌ । त्य माध्यवयापक- तया व्यतिरेकस्य दूषणमन्वद्लन जातिलाभावात्‌ । भवतु वा कथय ्त्पस्चतरमस्यान्‌पाधिल तथापि लक्तणमलिव्यापकमवानुपाधा- वि गतवात्‌ । एतेन पचतरत्वयावन्तक विग्रेषणान्तरमपि प्रति- चिश्नम्‌ । उपाधिलाःभाबपि दूषणसम्बद्धलात्‌ । नापि नक्तणान्तर- मुपाघः सम्भवति ¦! तद्धि न तावत्साध्यसमव्याप्नल सति माधना- व्याप्रकल्ं विषमवयाप्नोपाघधावव्धाप्तेः। न च विषमबयाप्नोनोपाधिः व्यभिचारोन्नायकल्वस्य दूषकताबोजस्य तत्रापि म्वात्‌, दृद माधनमतन्साध्यात्यन्ताभाववद्‌ त्ति एतत्साध्याव्धापकाव्याष्यवादिति प्रयोक्त श्रक्यत्वादिति। न चेवं पच्तेतरत्सुपाधिः स्यादिति वाच्यम्‌ । प्रयोजनम चच्तेरन्ययेव ममाधाभ्यमानलात्‌ । दूषण - न्तरमद्गोणेल्वा्न विषमबयाप्न उपाधिरिति चत्‌ । न) सन्वो- पाधिसाधारणत्वात्‌ स्व्व॑षामेवोपाधोौनां यभिचारादिसङ्रात्‌ ,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now