ऋक्संहिता [अस्तक 7] | The Rig-veda Samhita [Seventh Ashtaka]

The Rig-veda Samhita [Seventh Ashtaka] by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
म०९अ०२ सू०५० ] सपमोऽषकः ११ हे सोम यत्तेषु देववीतमोत्यन्तं देवकामस्वं अस्मभ्यं भागैवेश्यः कविश्योपृतमृदकं । वन पृतमित्युदकनामसु पठार । धारया संपतिन पवस्व क्षर । वृष वर्पवा आपवापवस्व ॥२॥ अथ चतुर्थी- सनंऊुजेन्य॑१य्यर्थपवित्रेधावधास्या । देवासंःशृणवन्हिकम्‌ ॥ ४॥ सः। नः। उजं । वि । अन्यथ॑म्‌ । पवित्रम्‌ । धाव । धारया । देवासः । शृणवन्‌ | हि । कम्‌ ॥ ४ ॥ हे सोम सत्वं नोसाकमू्जे अनायाव्ययमविमयं पवितं धारया संपतिन विधव परपु- हि । देवासेदेवाः अपि हि कं शरृणवद्र गमनवेटायामुत्नं तव शब्दं शृण्वन्तु ॥ ४ ॥ अथ परचमी- पर्वभानोअसिष्यदद्रक्षास्थप जङग नत्‌। प्रतरवद्रोचयनुचः ॥५।६॥ पवमानः । असिस्यदत्‌ । रक्षीसि अपऽजङ्खगनत्‌। परतऽवत्‌ । रचयन्‌ । रुचः ॥ ५॥ ६ ॥ कषति ृक्षसानपजंपनदपपन्‌ रुचः आतमीयादीपीः परतवत्‌ पुराणवत्‌ रोचयन्‌ दी- पयन्‌ प्रथमानः सोमे िस्यदृत्‌ स्य्दते ॥ ५॥ ॥ इति सप्तमस्य प्रथमे षष्टोवर्ग: ॥ ६ ॥ उत्तइृति प्रचर्य षदं सक्तं श्ांगिरसस्योचथ्यस्यापं गायत्रं एवमानसोमदेवताकं तथा- वानुकरान्तं-उत्तेशष्मासउचथ्यइति । उक्तोविनियोगः। तत प्रथमा- उत्तेशुष्मांसइरतेसिन्धोंरू में रिंव खन: । वाणस्पंचोदयापविमू॥१॥ उत्‌ । ते । शुष्मांसः । ईरते । सिन्धों: । उर्मे:£इंब । स्वनः । बाणस्य,। चोदय । पविम्‌ ॥ 9 ॥'




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now