काव्यमाला | Kavyamala

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kavyamala by दुर्गाप्रसाद - Durgaprasad

लेखक के बारे में अधिक जानकारी :

No Information available about दुर्गाप्रसाद - Durgaprasad

Add Infomation AboutDurgaprasad

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
भक्तामरस्तोत्रम्‌ । ९. वर्गत्तरङ्गगजगजितभीमनाद- माजौ जरु जरूवतामपि भूषतीनाम्‌ । उद्यदिवाकरमयूुखशिखापविद्धं त्वत्कीतनात्तम इवाझु भिदासुपैति ॥ ४२ ॥ कुन्ताअभिन्नगजशोणितवारिवाह- वेगावतारतरणातुरयोधभीमे । युद्धे जय॑ विजितदुजेयजेयपक्षा- स्त्वत्पादपङ्कजवनाश्रयिणो रमन्ते ॥ ४३ ॥ अम्भोनिधौ क्षुमितभीषणनक्रचेक्र- पाटीनपीठभयदोल्बणवाडवामनौ । रङ्गतरङ्करिखरस्थितयानपात्रा- खासं विहाय भवतः स्रणाद्रजन्ति ॥ ४४ ॥ उद्धतभीषणजरोदरभार्भुमाः रोच्यां दहामुपगताश्युतजीविताराः । त्वत्पादपङ्कजरजोभृतदिग्धदेहा भत्यो भवन्ति मकरध्वजतुस्यरूपाः ॥ ४९ ॥ आपादकण्ठमुरुश्वद्धलवेष्टिताज्ञा , गादं च्रृहन्निगडकोरिनिघुष्टजङ्काः । त्वन्नाममत्रमनिश् मनुजाः सरन्तः सदयः खयं विगतबन्धभया भवन्ति ॥ ४६ ॥ मत्तद्िपेन्द्मृगराजदवानखाहि- सद्गामवारिधिमहोदरबन्धनोत्थम्‌ । तस्याञ्च नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं मतिमानधीते ॥ ४७ ॥ --- ---~---~- ------ ~-------~------- -- ~-- - ~~ ~ -- -- . -- नहला न नस गिल १. वबारिवाद्दा जलप्रवाहा:. ९. “चक्के” इति पाठ 'भमाः,” “मात” इति च पाटः, २




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now