चित्र प्रभा | Chitraprabha

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Chitraprabha by अज्ञात - Unknown

लेखक के बारे में अधिक जानकारी :

No Information available about अज्ञात - Unknown

Add Infomation AboutUnknown

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
द पाण्डित्यातिशायः प्रकषमाप्नोतीत्यत्र न कोऽपि विशायः । एतादरोमन्थरचनया पाणिनीयस्याध्येतणामध्यापकानां च बहूपकृते म्म््ृतेति सर्वेऽपि छ्ृतज्ञता- मवेदयन्तीति ददं विश्वसिमि । एतादृदयेव वाक्याथचन्धिकाख्या परिभषिन्दु- शेखरव्याख्या । सा च श्रीविजयनगराधीर्वरेण ©. ~. 1. ८. इत्यादिषि रुदालइक्तेन श्रीपूसपाटि आनन्दगजपतिराजमहाराजेन मुद्रापयित्रा प्रकटीकृता कियन्तमुपकारमकरोद्रेयाकरणानामित्यत्र तदर्वाचीनाः सर्वं एव वैयाकरणाः प्रमा- णम्‌ । अस्याश्च चित्रप्मायाः प्राराप्त्यमाकरुय्य आन्धविश्वकलापरिषद्धेया- करणलोकस्योपकदमान्भदेशवियागोरवं प्रख्यापयितु चेतदप्नन्थप्रकारने बद्धपरि- करेति महदिदं प्रमोदस्थानं भारतवर्षीयाणां विद्भञ्जनानां, विरोषतश्यास्रदेश- कस्तव्यानाम्‌ । अमुमंशमधिकृत्य कृतक्ञतानिवेदनपूर्वकं ८ प्रेयसि केन तृप्यते '' इति न्यायमनुसृत्य विद्रञ्जनाभ्यथनीयमिदमेकमवरिष्यते । एेनेव ग्रन्थक्ृता रुधुशब्देन्दरोखरस्य रलापणाख्या काचन प्याख्या विरचितेति श्रयते । तस्या अपि प्रकाशनं वैयाकरणलोकस्य महते उपकाराय कल्यत इत्यत्र न कोऽपि संशयः । अतस्तद्मकारानेऽपरि आन्धविश्चकरपरिषट्‌ परिकरा भवेदिति अचिरेणेव कारेन विद्रज्नाभ्यधनां सफटयेद्धगवान्परमेश्वर इत्याशासे । एतद्‌ प्रन्थराजेन साकं मन्नामापि युचिरं स्थापयितुमनुगृहती ञन्ध्रविश्वकशपरिषदेतद्‌ ग्रन्थपरिशोधने मां न्ययुङ्क्त । एतावदुपङृतवस्या विश्चकलपरिषदः कृतज्ञता निवेदनमत्रेणानृण्यं सम्पादयितुमभिरुषामि | एतद्म्नन्थपरिोधनाय पुस्तकद्रयमुपरुव्धम्‌ । आन्धविश्वकरापरिषदा एतावदुपकतु सम्पादितमेकम्‌ । भन्यच प्रन्थकुः शिप्यप्रवरस्य पूरिषहोप- नामकरामशाश्िणः सकाशान्मया सम्पादितम्‌ । पुस्तकद्रयेऽपि तत्र तत्रे स्वा- छित्योपरम्भे$पि पुस्तकद्रयसयोजनायां प्रायः सर्वाण्यपि स्खार्त्यानि शोधिता- न्यमूवन्‌ । यत्र क्रापि स्थरविरेषे स्वारिः्यं सम्भावितं तत्र सन्दानुसारेण स्वबद्धधनुसारं शोधयित्वा सूचितं तत्तस्थरविरोषे । तत्र दोषविरेषो यदयुपरभ्यते, स दोषो मदीय एवेति निश्िव्य क्षन्तुमहन्ति सन्तः ইঘমঘহা নিলি: | एतदरन्थमूलमूतः शब्दरलग्रन्थो हरिदीक्षित विरचित इति तदप्न्थान्तवाक्यतोऽवगम्यते। रघुराब्दन्दुरोखरादिकर्ता नागेश




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now