खन्ना अभिनंदन ग्रंथ | Khanna Abhinandan Granth

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Khanna Abhinandan Granth by डॉ मैथलीशरणजी - Dr. Maethlisharanji

लेखक के बारे में अधिक जानकारी :

No Information available about डॉ मैथलीशरणजी - Dr. Maethlisharanji

Add Infomation AboutDr. Maethlisharanji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
अभिननन्‍्दन-प्रश्नस्ति. खण्डन्दुवत्प्रतिदिन कचिताद्ध सोभा ` जाभात्ति पुप्टविविघाद्खसमूढसारा ॥ ६ ॥ विद्यायनोऽत्र गुरुतः समवाप्य ज्ञानम्‌ । नानापरीक्षणवित्री धुरमावहन्तः। कीतिं ब्रजन्ति सफलाइच भवन्ति लोके अस्याइच शुम्त्रयशास. पटमावयन्ति ॥ ও |) अस्या सगंविधौ प्रजापतिरभूत्‌ “खन्ना हिरारार जी अध्यक्ष प्रथम भुयो सुनिपुण रिक्षाप्रवन्यादिप्‌ £ तेनेयं तनयासमा পিআললা स्धालिता खान्िता। पुष्टि चात्मनिवेदेनेन गमिता कीनिं समारोपिता}! ८ ॥ तैस्तैरात्मगुणैरिमा स कृतवान्‌ कि दुष्कर तद्गुणैः तस्यैपां कृतिनः कृत्ति; सुमहती सत्कौनिविस्तारिणी । दिक्नाकार्यसुदक्षपण्डितजनेप्वार्मातनामा ब्रती मान्य. सद्‌गुणमण्डितदच चिदुपा सभ्राटको मानद 1 डक | वास्मी घै्यंदयाक्षमादमयुत- सच्छुल्कनिष्पादकः साध्वी चास्य वयस्य दृत्तिरमिता भव्य सुहन्मण्डरूमू ॥ ईदुम्मणगणमण्डितेन विदुपा इुस्' यखशस्तन्वता 1 कालेज प्र तिपास्य तेन विधिवन्निर्गम्यते वार्धके 11 १०।। महोत्सवेऽस्मिन्‌. खन्द तस्य निर्गतौ कृति व्यथाभिन्नसुखैस्तदीयवे । दुमे जयन्तीसमये समागते वदामि स्षाभ्यामभिनदन मुदा ।1१९।1 खन्ना जी' इह तिप्ठतात्‌ वहुसमा ভুত सुहददिभवुत । नित्य धाम्नि हरेइच कीर्तेनपर- प्राप्नोतु झान्ति पराम्‌। संस्था जीवतु ज्ञानयन्नततिभिर्वपानू बहूनू भास्वत॥। एवदेखस्नम्‌ दिद्ेतुचरितैकुं द्धि ब्रजत्वात्मजैं: 11१२।॥ कुछपते ![ भवते स्वस्ति. वधत्ते मवला कुटम्‌ 1 सस्ये 1 जीव, जयं प्राप, अस्माभिः श्राव्यते _ प्रमु: ॥ इति दम्‌ 1




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now